SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ ven.. E (४०) कनवतिं । लदास्तिस्रः शतत्रयं ॥ विंशमत्र जिनार्चानां । तिर्यग्लोके नमाम्यहं ॥ १ ॥ ज्योतिष्काणां व्यंतराणा -मसंख्येयेष्वसंख्यशः ॥ विमानेषु नगरेषु । चैत्यान्यचर्चाश्च संस्तुवे ॥ ए॥ अधोलोकेऽपि नवना-धीशा. नां सप्त कोटयः ॥ सदा दिसप्ततिश्चोक्ता । नवनानां पु. रात्र याः ॥ ए३ ॥ प्रत्येकं चैत्यमेकैकं । तत्रेति सप्त को. ट्यः ॥ सदा दिसप्ततिश्चाधो-लोके चैत्यानि संख्यया ॥ए। ॥ त्रयोदश कोटिशतान्येकोननवति तथा ॥ कोटीः षष्टिं च लदाणि । तत्रार्चानां स्मराम्यहं ॥ ५ ॥ रहेली त्रण लाख एकाणु हजार त्रणसो वीस जिनप्रतिमाउने हं वंदन करूं बु.॥ १ ॥ ज्योतिष्क घने व्यं. तरोनां असंख्याता विमानोमां तथा नगरोमां रहेली असंख्याती जिनप्रतिमाननी हुं स्तुति करुं बु. ॥ ७ ॥ वळी अधोलोकमां पण पूर्व जे यहीं सात क्रोड अने बहोतेर लाख जुवनपतिननां भुवनो कहेला ने, ॥३॥ तेन दरेकमां एकेकुं चैत्य , थने तेथी ते मां सर्व मली अधोलोकमां सात क्रोम धने बहोतेर लाख चैत्यो . ॥ ए ॥ थने ते चैत्योमा रहेली तेरसो नेव्यासी क्रोड साठ लाख जिनप्रतिमानुं हुं स्मरण करुं बु. ॥
SR No.022113
Book TitleLok Prakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Shravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages536
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy