SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ (४२७) त्रेऽस्मिंश्चैत्यानां सर्वसंख्यया ॥ शतानि सैकोनाशीती -न्येकत्रिंशद्भवंति हि ॥ ६ ॥ लदास्तिस्रो जिनार्चानां । तथैकाशीतिमेषु च ॥ सहस्राणि नमस्यामि । सॉशी. तिं च चतुःशती ॥ ७ ॥ नरक्षेत्रात्तु परत-श्चत्वारि मा. नुषोत्तरे ॥ नंदीश्वरेऽष्टषष्टिश्च । रुचके कुंमलेऽपि च ॥ ॥ ॥ चत्वारि चत्वारि चैत्या-न्यशीतिरेवमत्र च ॥ सहस्राणि नवार्चानां । चत्वारिंशाष्टशत्यपि ॥ ए॥ एवं च तिर्यग्लोकेऽस्मिं–श्चैत्यानां सर्वसंख्यया ॥ सहस्राणि वीणि शत-द्वयी चैकोनषष्टियुक् ॥ ५० ॥ सहस्राण्येसो प्रतिमानने हं वंदन करुं बु. ॥ ५॥ एवीरीते या मनुष्यक्षेत्रमा सर्व मळीने नंगणाएंसीसो एकत्रीस चैत्यो . ॥ ७६ ॥ अने तेनमांत्रण लाख एकाशी हजार चारसो एंसी प्रतिमानने हुं वंदन करुं बु. ॥ ७ ॥ म. नुष्यक्षेत्रथी आगळ चार मानषोत्तरपर्वतपर, घडसत्र नं दीश्वरदीपमां, तथा रुचक बने कुंडलमां ॥ 1 ॥ चार चार चैत्यो बे, एवीरीते सर्व मली एंसी चैत्यो बे, अने तेमां नव हजार पाठसो चालीस प्रतिमान . || एवीरीते या तीर्ग लोकमां सर्व मळीने त्रण हजार बसो नंगणसाठ चैत्यो . ॥ ५० ॥ तथा ते ती लोकमां
SR No.022113
Book TitleLok Prakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Shravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages536
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy