SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ (४१४) नूतवीर्य च विशालनाथं ए ॥ २० ॥ सूरपनं १० व. ज्रधरं ११ च चंद्रा-ननं ११ नमामि प्रजुनद्रबाहुं १३ ॥ भुजंग १४ नेमिप्रन १५ तीर्थनाथा-वथेश्वरं १६ श्रीजि. नवीरसेनं १७ ॥ श्ए॥ स्तवीमि च महाभई १७ । श्री. देवयशसं १ए तथा ॥ बहतमजितवीर्य २० । वंदे वि. शतिमहतां ॥ ३० ॥ पंचस्वपि विदेहेषु । पूर्वापरार्धयोः किल ॥ एकैकस्य विहरतः । संजवाऊगदीशितुः ॥३१॥ दशैव विहरंतः स्यु-र्जघन्येन जिनेश्वराः ॥ इत्यूचुः सू. रयः केचित् । तत्वं वेत्ति निकालवित ॥ ३ ॥ तथोक्तं प्रवचनसारोधारसूत्रे- सत्तरिसयमुक्कोसं । जहन्नविसा रप्रन्न, वज्रधर तथा चंडाननप्रटनी हुं स्तुति करुं बु, ते. मज भऽबाहु, भुजंग, नेमिप्रन, ईश्वर तथा वीरसेनजिनेश्वरने हुं नमुं बु. ॥ २५ ॥ वळी महानऽ तथा श्री देवयशा अने अजितवीर्यप्रभुने हुं स्तवं चं, थने एवीरीते वीस जिनेश्वरोने हुं वंदन करुं बु. ॥ ३० ॥ वळी पांचे विदेहोमां पूर्वार्ध तथा पश्चिमाधमां विचरता एके का जिनेश्वरना संचवथी ॥ ३१ ॥ जघन्यपणे दशज वि.. चरता जिनेश्वरो होय , एम केटसाक श्राचार्यो कहे , बाकी तत्व केवलीमहाराज जाणे. ॥ ३१॥ तेमाटे प्रव.
SR No.022113
Book TitleLok Prakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Shravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages536
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy