SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ C P2 (४१३) कापि न दृष्टं, इति नोक्तमिति ज्ञेयं. नत्कर्षतो जिना यत्र । स्युः सप्तत्यधिकं शतं ॥ ते द्वितीयाईतः काले । विहरतोऽनवनिह ॥ २५ ॥ केवलज्ञानिनामेव-मुक न्निव कोटयः ॥ नवकोटिसहस्राणि । तथोत्कर्षण साध कः ॥ २६ ॥ जघन्यतो विंशतिः स्यु-जगवंतोऽधुनापि ते ॥ विदेहेष्वेव चत्वार-श्वत्वारो विहरंति हि ॥२७॥ ते चामी__सीमंधरं १ स्तौमि युगंधरं १ च । बाहुं ३ सुबाहुं । च सुजातदेवं ५॥ स्वयंप्रनं ६ श्रीवृषभाननाख्य 9-म. चारादिकमां क्यांय पण देखायो नथी, माटे कह्यो नथी एम जाणवू. वहीं नत्कृष्टा एकसो सीतेर जिनेश्वरो होय , अने तेन बीजा तीर्थकरना वखतमां विचरता ह. ता. ॥ २५ ॥ एवीरीते नत्कृष्टा नव क्रोम केवलज्ञानीन अने नवक्रोडहजार नत्कृष्टा साधुन त्यां ने. ॥ १६ ।। जघन्यथी हाल पण त्यां वीस जिनेश्वरो विचरे , श्रने ते महाविदेहोमां चार चार विचरे . ॥ २७ ॥ श्रने तेन नीचेमुजब . समंधर, युगंधर, बाहु, सुबाहु, सुजातदेव, स्वयंप्र. भ, श्रीवृषनानन, अनंतवीर्य, विशालनाथ, ॥ ॥ सू.
SR No.022113
Book TitleLok Prakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Shravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages536
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy