SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ (४००) ॥ ६५ ॥ सप्ताप्येतान्यंतराणि । तुल्यान्यैकैकं पुनः ॥ ल. दादयं योजनानां । चत्वारिंशत्सहस्रकाः ॥ ६६ ॥ शता. नि नव चैकोन-षष्टीनि योजनस्य च ॥ सप्तक्षमस्यैकनाग-स्तत्रोपपत्तिरुच्यते ॥ ६७ ॥ दैर्घ्य हृदानां पंचानां । यत्सहस्राणि विंशतिः ॥ साहस्रयमकव्यास–युक्तं तत्कुरु विस्तृतेः ॥ ६ ॥ विशोध्यतेऽथ यजेषं । तत्सप्तनिर्विन ज्यते ॥ सप्तानां व्यवधानाना-मेवं मानं यथोदितं ॥ ॥ ६॥ ॥ नदक्कुरुषु पूर्वार्धे । पद्मनामा महातरुः ॥ प. श्चिमार्धे महापद्म-स्तो जंबूवृदसोदरौ ॥ ७० ॥ पद्मनाम्नो नी हद, ॥ ६५ ॥ एरीते ते साते अंतरो सरखां ने, थने ते एकेकुं अंतर बे लाख चालीस हजार ॥ ६६ ।। नवसो जंगणसाठ पूर्णाक एकसप्तमांश जोजन- चे, ते माटेनी हवे युक्ति कहे जे. ॥ ६७ ॥ ते पांचे हृदोन) लंबा वीस हजार जोजननी , थने ते यमकना व्या. सना एक हजार जोजन नेळववा. तथा तेने कुरुना कि स्तारमाथी ॥ ६० ॥ बाद करवाथी जे बाकी रहे, तेने साते नांगवाथी ते साते अंतरोनु नपर कह्यामुजब प्र. माण आवे . ॥ ६ए ॥ नत्तरकुरुना पूर्वार्धमां पद्मनामे महावृद बे, अने पश्चिमाधमां महापद्म नामे वृदने,
SR No.022113
Book TitleLok Prakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Shravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages536
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy