________________
(३एए) तीच्यगजदंतयोः ॥ योगे भवेख्नुःपृष्टं । कुरुदय इदं तु तत् ॥ ६१ ॥ सदाः पत्रिंशदेकोन-सप्ततिश्च सहस्रकाः ॥ शतत्रयं योजनानां। पंचत्रिंशत्समन्वितं ॥६॥ धातकोखमवदिहा-प्यग्रतो नीलवगिरेः ॥ यमकावुदक्कुरुषु । सहस्रं विस्तृतायतौ ॥ ६३॥ ततः परं हृदाः पंच । स्युदक्षिणोत्तरायताः ॥ सहस्रांश्चतुरो दीर्घा । हे सहस्र च विस्तृताः ॥ ६४ ॥ नीलवतो यमकयो-स्तान्यामाद्यहृदस्य च ॥ मिथो हृदानां क्षेत्रांत-सीम्नश्च पंचमहृदात् ।। ॥ ६० ॥ पूर्व बने पश्चिम तरफना बन्ने गजदंतोनी लं. बाश्ना प्रमाणने एक करवाथी बन्ने कुरुननुं धनुःपृष्ट थाय , अने ते नीचेमुजब जे. ॥ ६१ ॥ छत्रीस लाख
गणोतेर हजार त्रणसो अने पांतीस जोजन .॥६शा यही पण नीलवान पर्वतनी बागळ धातकीखमनीपेठे उत्तरकुरुमां बे यमकाचलो ने, अने तेन एक हजार जोजन लांबा पहोन . ॥ ६३ ।। त्यांथीयागळ ददि. णोत्तर लांबा पांच हृदो , केजे चार हजार जोजन ला. बा अने बे हजार जोजन पहोळा . ॥ ६४ ॥ नीलवानपर्वतथी बन्ने यमकोर्नु, थने तेनथी पहेला हृदनु, तथा परस्पर ते हृदोनु, धने पांचमा हृदयी क्षेत्रना डा.