________________
(३०६) रोहिता ॥ अपरार्धात्तु सा याति । कालोदनामवारिधि । ॥ ७ ॥ हारिकांता पुनर्याति । कालोदं हरिवर्षगा ॥ पूर्वार्धादपरार्धात्तु | याति सा मानुषोत्तरं ॥ ॥ नद्योहरिसलिलयो-हरिकांताख्ययोरपि ॥ तयो रीकांतयो श्च । तथैव नरकांतयोः ॥ एए ॥ इत्यष्टानामापगानां । विष्कंनो हृदनिर्गमे ॥ भवेबतं योजनाना-मुंमत्वं यो. जनयं ॥ १०० ॥ विष्कंभायामतः कुंडा-न्येतासां जगदुर्जिनाः ॥ षष्ट्याव्यानि योजनानां । शतानीह नव श्रु त्यांथी निकब्तीथकी ॥ ६ ॥ हैमवंतक्षेत्रना पूर्वार्धमा नी ते रोहिता त्यांथी मानुषोत्तरपर्वततरफ जाय , अने पश्चिमार्धमानी ते त्यांथी कालोदधि नामना समुडमां जाय . । एy ॥ वळी हरिवर्षना पूर्वार्धमा रहेली हरिकांता नदी त्यांथी कालोदधिसमुऽमां जाय , अने पश्चिमार्धमानी ते त्यांथी मानुषोत्तरपर्वततरफ जाय . ॥ ॥ एक् ॥ बे हरिसलिला, बे हरिकांता, बे नारीकांता तथा बे नरकांता ।। ए ॥ एम सर्व मळी ते थारे नदीननी हृदमांथी निकळतीवखतनी पहोलाइ एकसो जो. जननी तथा जंडा बे जोजननी . ॥ १०० ॥ तेनना कुंमोनी लंबाई पहोळा जिनेश्वरोए शास्त्रमा नवसो