SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ (३५) तचतुष्टयं ॥ १ ॥ अस्योत्तरस्यां च महा-हिमवान व तते गिरिः ॥ लदाण्यष्टायतो मौलौ । महापद्महृदांकितः ॥ ए॥ योजनानां सहस्राणि । षोमशाष्टौ शतानि च ॥ द्विचत्वारिंशदाब्यानि । कैलाश्चाष्टैष विस्तृतः ।। ए३ ॥ महापद्महृदस्त्वष्टौ । सहस्राण्यायतो नवेत् ॥ योजनानां सहस्राणि । चत्वारि चैष विस्तृतः ॥ ए४ ॥ दक्षिणस्यामुदीच्यां च । नद्यौ रे निर्गते तः ॥ रोहिता हरिकांता च । ते नन्ने पर्वतोपरि ॥ ए५ ॥ चतुःषष्टिं शतान्ये क-विंशान्यंशवतुष्टयं ॥ अतीत्य स्वस्वकुंडांत-निपत्य निर्गते ततः ॥ १६ ॥ पूर्वार्धामिवता । नराळि याति ॥ १ ॥ तेनी नत्तरे महाहिमवान पर्वत , के जे थाठ लाख जोजन लांबो अने मथाळे महापद्महृदयी शोभिः तो . ॥ ७ ॥ वळी ते शोळ हजार थाउसो बेतालीस जोजन अने पाठ कलाना विस्तारवाळो . ॥ ३॥ अने ते महापद्महद तो पाठ हजार जोजन लांबो, अ. ने चार हजार जोजन पहोलो . ॥ ४ ॥ तेमांथी दक्षिण अने नत्तरतरफ रोहिता तथा हरिकांता नदी नि: कळीने, तथा पर्वतपर । ए५ ॥ चोसठसो एकवीस जोजन अने चार अंश वहीने, पोतपोताना कुंममा पमीने,
SR No.022113
Book TitleLok Prakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Shravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages536
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy