SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ (३१७) ॥ एतास्वप्यनुसंधेयं । जंबूद्दीपनदीगतं ॥ ७ ॥ पूर्वाभिमुख्याः पूर्वार्धे । कालोदे यांति निम्नगाः ॥ दारोदे चापरोन्मुख्यो-ऽपरार्धे तु विपर्ययः ॥५०॥ श्रासामित्युः तो विशेषः । प्रसंगालाघवाय च ॥ तत्र तत्र नाममात्र। स्थानाशौन्याय वक्ष्यते ॥५१॥ श्रथ प्रकृतं-अयैतस्मा त्पद्मदा नद्यस्तिस्रो विनिर्गताः ।। गंगासिंधुरोहितांशाः पूर्वापरोत्तराध्वन्निः ॥ ए२ ॥ तत्र गंगा च सिंधुश्च । पू. र्वपश्चिमयोर्दिशोः ॥ निर्गत्य स्वदिशोर्गत्वा । यथाई पर्व नी नदीनना जेवूज जाणवं. ॥ नए । तेनमा पूर्वाध मां पूर्व सन्मुख वहेनारी नदीन कालोदधिसमुद्रमा मळे बे, अने पश्चिमतरफ वहेनारी नदीनं लवणसमुद्रमां मळे मे, तथा पश्चिमाधमां तेथी विपरीत जाणवु. ॥ १० ॥ एवीरीते प्रसंगथी टुंकामां ते नदीनी विशेष हकीकत कही, हवे त्यां त्यां स्थान पूरवामाटे नाममात्र कहीये बीये. ॥ ११ ॥ हवे ते चालती बाबत कहे जे हवे ते पद्महृदमांथी गंगा, सिंधु अने रोहितांशा नामनी त्रण नदीन पूर्व, पश्चिम अने नुत्तरमार्गे निकळेली . ॥ ॥ ए ॥ तेमांथी गंगा अने सिंधु पोतपोतानी पूर्व अ. ने पश्चिमदिशामां वहीने योग्यतामुजब पर्वतपर जश्ने,
SR No.022113
Book TitleLok Prakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Shravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages536
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy