________________
जनानां हे सहस्रे । दीर्घः सहस्रविस्तृतः ॥ ६६ ॥ दशयोजनरूपोऽस्यो-इंधोऽब्जवलयादि च ॥ जंबूद्दीपपद्मह द । श्वेहापि विजाव्यतां ॥ ६७ ॥ एवं येऽन्ये वर्षधराचलेषु कुरुषु हृदाः ॥ तथा नदीनां कुंमानि । दीपाः कुं. डगताश्च ये ॥ ६७ ॥ अविशेषेण ते सर्वे-ऽप्युदेवोनू. यमानतः ।। जंबूद्वीपस्थायितत्तद् । दीपकुंमहदैः समाः ॥ ॥ ६ए। ततस्तदुहितादि । तथाब्जवलयादि च ॥थ. नुच्यमानमण्यत्र । स्वयं ज्ञेयं यथास्पदं ॥ ७० ॥ विष्कं. नायोमतस्त्वेते । सर्वेऽपि हिगुणास्ततः ॥ व्यासोद्देधान्यां को जे. ॥६६॥ तेनी जंडा दश जोजननी , तथा तेमाना कमलवलयबादिकनी सर्व व्यवस्था जंबूद्वीपमाना पद्महृदजेवीज भावी लेवी. ॥ ६७ ॥ एवीरीते बीजा वर्षधरपर्वतोपर तथा कुरुमा जे हृदो, नदीनना कुंडो त. था कुंडमां रहेला दीपो , ।। ६७ ।। तेन सघळानी नंमाश् तथा नंबाचं जे प्रमाण , ते सघळू जंबूदीपमाना हीप, कुंड तथा हृदोसरखं कई पण फेरफारविनानु . ॥ ६७ ॥ माटे तेनुनी लंडाश्यादिक तेमज कम लवलयादिकनुं स्वरूप अहीं नहि कहेतां छतां पण पो. तानी मेळेज स्थानमुजब जाणी लेवु. ॥ ७० ॥ वळी ते.