________________
( ३११) थोक्ता योजनोपरि एकोनविंशतिजाः पंच नागा नवंति, यत्र च चतुरशीतिजा दाविंशतिरुक्तास्ततः कथमस्य ततो द्वैगुण्यं न व्याहन्यते ? अत्रोच्यते-एषां नागानां वैविध्येऽपि विशेषः कोऽपि नास्ति, यतो यावदेकोनविंश. तिजैः पंचगि गैर्भवति तावदेव चतुरशीतिजैविंश स्यापि भवति, नन्नयत्रापि किंचिदधिक्योजनचतुर्थभागस्यैव जायमानत्वादिति. एवमग्रेऽपि नान्यं. __पद्महदानिधानोऽस्य । मस्तकेऽस्ति महाहदः ॥ यो यही शंका करे ने के, जंबूद्दीपमाना हैमवतपर्वतर्नु प्र. माण बेवढं करते ते जोजननपर कह्यामुजब पांच ए. कवीशांश थाय , अने यहीं बावीस चोर्यासीयांश कह्या, तेथी तेना बेवमापणामां विरोध केम न आवे ? ते माटे यहीं कहे ने के-ते जागोना बे प्रकार कहेते छते पण तेमां कई तफावत नथी, केमके पांच एकवी. शांशे जेटधं दोत्र थाय तेटबुज बावीस चोर्यासीयांशे थाय ने, केमके ते बने रीते कइंक अधिक जोजननो चोथो भागज थाय . एवीरीते बागळ पण नावी लेवु..
ते पर्वतना शिखरपर पद्मद नामे एक महाहृद बे, ते बेहजार जोजन लांबो अने एक हजार जोजन पहो.