________________
(२३) शतोन्नतात् ।। ए ॥ निपत्य पर्वताद्रक्ता-वतीप्रपातकुं. डके । रोषावेशान्मानिनीव । दत्तकंपा महावटे ॥५॥ नदीच्येनाध्वना तस्मा–दुदग्मुखी विनिर्गता । यावताव्यांतिकं सप्त-नदीसहस्रसेविता ॥ ए६ ॥ कंदरायास्तमिस्रायाः । पश्चिमायां धराधरं ॥ तं विभिद्य वैतान्यमुत्तरार्ध समागता || ए ॥ औदीच्यैः सप्तनिः सिंधुसहस्रैः सह गबति ॥ पश्चिमाब्धाविति नदी-चतुर्दश महस्रयुक् ॥ एज ॥ इति शिखरीपर्वतः ।।
उत्तरस्यां शिखरिण । नदीच्यलवणार्णवात् ॥ द. कला नळंग्यावाद वज्रमयजिह्वायाकारे एकसो जोजन जंचा || ४ || पर्वतपरथी मानिनी स्त्री क्रोधयी जेम मोटा कुवामां ऊंपापात करे तेम रक्तावती प्रपातकुंडमां पमीने. ॥ ५॥ तथा त्यांधी नत्तरमार्गे नत्तरतरफ वहे. तीयकी नेक वैताब्यसुधी सातहजार नदीनवडे सेवाये लीयकी ॥ ६ ॥ तमिस्रागुफाथी पश्चिमे तुरत वैताब्यके नेदीने उत्तरार्धमां यावतीयकी ॥ 3 ॥ नत्तरतरफनी सातहजार नदीनसहित, तथा एवीरीते चौदहजार नदीनेसहित ते पश्चिमसमुद्रमा मले ने. ॥ ॥ एवी रोते शिखरिपर्वतनुं वर्णन जाणवू.