________________
(209) ॥ यथ हाविंशतितमः सर्गः प्रारम्यते ॥
अथास्मान्त्रवणांनोधे-रनंतरमुपस्थितः ॥ वर्यते धातकीखम-दीपो गुरुप्रसादतः ॥ १ ॥ वृक्षेण धातकी नाम्ना । यदसौ शोभितः सदा ॥ वदयमाणस्वरूपेण । त. तोऽयं प्रथितस्तथाः॥२॥ चतुर्योजनलदात्मा | चक्रवालतयास्य च ॥ विस्तारो धर्णितः पूर्ण झानालोकितविष्टपैः ॥ ३ ॥ परिक्षेपः पुनरस्य । कुदिस्थद्दीपवारिधः॥ त्रयोदशलदरूपः । क्षेत्रलब्धोऽयमीरितः ॥ ४ ॥ लदार किलैकचत्वारिंशत्सहस्राण्यथो दश ॥ योजनानां न
११. ॥ हवे बावीसमा सर्गनो प्रारंन थाय . ॥
हवे या लवणसमुद्रपछी थावेला धातकीखंग ना. मना द्दीपनुं गुरुना प्रसादथी वर्णन कराय . ॥१॥ जेनुं वर्णन करवामां श्रावशे एवा धातकी नामना वृताः थी या शोजितो थयेलो ने, थने तेथी ते धातकीखम नामथी प्रसिध .॥२॥ केवलझानश्री जोयेल ज. गत जेमणे एवा जिनेश्वरोए तेनों चक्रवाल विस्तार चार लाख जोजननो कहेलो . ॥३॥ पाखामा रहेल ने द्वीप तथा समुद्र जेने एवा या धातकीखमनो क्षेत्रसंबंधि घेरावो तेर लाख जोजननो . ॥ ४ ॥ एकतालीस ला.