________________
( २० )
त्रापि चिंत्यतां || ज्याबाहाधनुरादीनां । केवलं दिग्विपर्ययः || १ || नद्यस्तिस्रो हृदादस्मा - न्निर्गतास्त्रिनिर ध्वनिः ॥ नदी सुवर्णकुलाख्या । रक्ता रक्तवतीति ॥ ८० ॥ दक्षिणेनाध्वना तत्र । निर्गत्य दक्षिणामुखी ॥ सुवर्णकूला पतति । कुंडे स्वसमनामनि ॥ ८१ ॥ ततो निर्गत्य हैरण्य - वतोत्तरार्धमेदिनी ॥ योजनार्थेन दूरस्था | विकापातिरात् ॥ ८२ ॥ प्राक्परावर्त्य हैरण्य -वतपूर्वार्धमादितः । सूत्रधारस्येव रज्जु - द्विधा विदधती क्रमात् ॥ ८३ ॥ प्रष्टाविंशत्या सहस्रै — नदीभिः परिपूरि वा, बाहा तथा धनुरादिकनुं सर्व प्रमाण ढिमरपर्वत ती पेठे जारावं. फक्त दिशामां फेरफार वे ॥ १९ ॥ या हृ दमांथी सुवर्णकूला, रक्ता तथा रक्तवतीनामनी त्रण नदीप्रो त्रण मार्गे निकळेली . ॥ ८० ॥ तेमांथी सुवर्णकूलानदी दक्षिणमार्गे त्यांयी नीकळीने दक्षिणतरफ पोतानानामना कुंरुमां प . ॥ ८१ ॥ तथा त्यांथी निक ळीने ते हैरण्यवतक्षेत्रना उत्तरार्थना वे विजाग करतीथकी, विटापातिपर्वतीर्धो जोजन दूर रहीने, ॥ ८२॥ तथा पूर्वतरफ वळीने सुतारनी दोरीनीपेठे हिरण्यवतना पूर्वार्धनावे विभाग करती की अनुक्रमे ॥ ८३ ॥ -