________________
( २६६ ) मध्ये स पळशीतीनि । हाविंशतिः शतानि च ॥ किंचि. त्समतिरेकाणि । परिक्षेपो निरूपितः ॥३१॥ नपरि स्या. परिक्षेपः । शतान्येषां त्रयोदश ॥ किंचिदूनैकचत्वारिंशता युक्तानि जुभृतां ।। ७२ ॥ हिसप्ततिः सहस्राणि । शतमेकं चतुर्दशं ॥ योजनानामष्टभक्त-योजनस्य ल. वास्त्रयः ॥ १३ ॥ अष्टानामेतदेतेषां । मूलनागे मिथों. तरं ॥ वेलंधरसुराद्रीणां । प्रत्ययश्चात्र दर्यते ॥ ४ ॥ मध्यजागे यदैतेषा-मंतरं ज्ञातुमिष्यते ॥ एकादशा पं. चशत्ये-तदर्धगा तदन्विता ॥ १५॥ द्विचत्वारिंशत्सह. खै-वाधिगैरेकतो यथा । क्रियते परतोऽप्येव-मित्येलोके ॥ १० ॥ मध्यनागमां तेननो घेरावो कक अधिक बावीसमो ज्यासी जोजननो कहेलो . ॥ ११ ॥ वळी ते पर्वतोनी नपरनो घेरावो कक नछा तेरसोए. कतालीस जोजननो . ॥ १२॥ वळी बहोतेर हजार एकसो चौद पूर्णाक त्रणप्रष्टमांश जोजनजेटद्धं ॥७३॥ ते या वेलंघरदेवना पर्वतोनुं मूलना नागमां अंतरने तेमाटे यही प्रतीति देखाडे . ॥ १४ ॥ जो तेजना मध्यनागनो अंतर जाणवो होय तो तेनी पांचसोअग्याररूप धरधी रकमने ॥ ११ ॥ समुद्रमाना बेतालीस ह.