________________
( ४) धूमकेतुर्हरिः पिंग-खको बुस्तथैव च ॥ १॥ शुक्रो बृहस्पती राह-गस्तिमाणवकास्तथा ॥ कामस्पर्शश्व धुरकः । प्रमुखो विकटोप च ॥२॥ विसंधिः कल्पः प्रकस्पः । स्युर्जटालारुणामयः ॥ षट्पंचाशत्तमः कालो । महाकालस्ततः परः ॥ ३ ॥ स्वस्तिकः सौवस्तिकश्च । वर्ष मानः प्रलंबकः ॥ नित्यालोको नित्योद्योतः । स्वयंप्रनावनासकः ।। ४ ॥ श्रेयस्करस्तथा क्षेमं-कर यानंकरोऽ. विच ॥ प्रनंकरो रजाश्चैव । विरजानाम कीर्तितः॥५॥ अशोको वीतशोकश्च । विमलाख्यो वितप्तकः ॥ विवस्त्रश्च विशालश्च । शालः सुव्रत एव च ॥ ६ ॥ अनिवृत्तिकाय, वंध्य, इंद्रामि, धूमकेतु. हरि, पिंगलक, बुध. ॥१॥ शुक्र, बृहस्पति, राहु, अगस्ति, माणवक, तथा कामस्पश, धुरक, प्रमुख, विकट, ॥२॥ विसंधि, कटप, प्रकल्प, जटाल, अरुण. अमि, उपनमो कोल, महाकाल, ॥३॥ स्वस्तिक, सौवस्तिक, वर्धमान, प्रलंबक, नित्या. लोक, नित्योद्योत, स्वयंप्रभ, अवनासक, ॥ ४ ॥ श्रेय स्कर, क्षेमंकर, यानंकर, प्रनंकर, रजः, विरज, ॥ ५॥ अशोक, वीतशोक, विमल, वितप्तक, विवस्त्र, विशाल, शाल, सुव्रत, ॥ ६ ॥ अनिवृत्ति, एकजटी, हिजटी, क.