SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ (१३) णं. ॥ विकालकोंगारकश्च । लोहितांकः शनैश्चरः ॥ श्राधुनिकः प्राधुनिकः । कणः कणक एव च ॥ १६ ॥ न. वमः कणकणक-स्तथा कणवितानकः ॥ कणसंतानकश्चैवं । सोमः सहित एव च ॥ ए ॥ अश्वसेनस्तथा कार्यो-पगः कर्बुरकोऽपि च ॥ तथाजकरको इंदु-भ. कः शंखाभिधः परः । एज | शंखनाभस्तथा शंख-च. पुनः कंस एव च ॥ कंमनाभस्तथा कंस-वर्णाभो नी. ल एव च ॥ एy ॥ नीलावनासो रूप्यी च । रूप्यावनासनस्मकौ ॥ भस्मराशितिलतिल-पुष्पवर्णदकान्निधाः ॥ ७००॥ दकवर्णस्तथा कायो । वंध्य इंद्रामिरेव च ॥ एवीरीते अहोरात्रने संपूर्ण करनारां नदात्रोनुं स्वरूप कह्यु, अने एरीते नदात्रप्रकरण समाप्त थयु. विकालक, अंगारक, लोहितांक, शनैश्वर, थाधुनिक, प्राधुनिक, कण, कणक, ॥ ए६ ॥ नवमो कणकणक, कणवितानक, कणसंतानक, सोम, सहित, ॥ ए ॥ अश्वसेन, कार्यो पग, कर्बुरक, अजकरक, दुंदुभक, शंख, ॥ एज ॥ शंखनान, शंखवर्णान, कंस, कंसनान, कंसवर्णान, नील,॥ ॥ एए ॥ नीलावन्नास, रूप्यो, रूप्यावभास, नस्मक, भ. स्मराशि, तिलतिल, पुष्पवर्ण, दक, ॥ १०० ॥ दकवर्ण,
SR No.022113
Book TitleLok Prakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Shravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages536
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy