SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ ( १99) व्यवहार्यत्वमस्य न ॥ १ ॥ यत्रोच्यतेऽस्य शशिना । योगो दल्पकालिकः ॥ ऋदांतरानुप्रविष्ट - तयास्य तबि दणं ॥ २ ॥ यदुक्तं समवायांगे सप्तविंशे समवाये ' जंबूद्दीवे दीवे भीश्वहिं सत्ताविसादि एकत्तेदिं संववदारे बट्ट ' एतद् वृत्तिर्यथा - जंबूदीपेन धातकीखंडादौ निजिदजैः सप्तविंशत्या नदवैर्व्यवहारः प्रवर्तते, छा निजिन्नात्रस्योत्तराषाढा चतुर्थपादानुप्रवेशनादिति लोके तु - चौतराषाढमं त्यांहिं + चतस्रश्च श्रुतेर्घटीः ॥ वदंत्यनि 16 • दात्रोनीपेठे तेनुं व्यवहारपं केम नथी ? ॥ १ ॥ तेमाटेकडेने के, चंद्रनी साथे तेनो संयोग स्वल्पकाळनो वे, छाने बीजां नदवोमां ते दाखल थतो होवाथी तेने व्यवहारं कहें वे ॥ २ ॥ तेमाटे समवायांगमां सतावीसमा समवायांगमां कहां वे के -'जंबूदीप नामना दीपमां अभिजित शिवाय सतावीस नक्षत्रोसाथे व्यवहारपणुं वर्ते वे.' तेनी टीका नीचेमुजब वे - जंबूalya करीने धातकी मयादिकमां निजित् शिवा यनां सतावीस नक्षत्रोथी व्यवहार प्रवर्ते वे, केमके प भिजित नक्षवनो उत्तराषाढाना चोथा पायामां प्रवेश गणाय े. दुनियामां तो — उत्तराषाढा नक्षत्रना बेल्ला
SR No.022113
Book TitleLok Prakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Shravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages536
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy