SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ ( १७६) श्चित्रा तथा स्वाति-विशाखा चानुराधिका ॥ ६ ॥ ज्येष्टा मूलं तथा पूर्वाषाढा सैवोत्तरापि च ।। जिनप्रव. चनोपझो। नदत्राणामयं क्रमः ॥ ॥ अश्विन्याः कृत्तिकाया यद् । प्रसिद्धं लौकिकत्रमं ॥ नवंध्यात्र प्रवचः ने । यदेतजमदर्शनं ॥ ७ ॥ तत्र हेतुः प्रथमतः । संयोगः शशिना ममं ॥ युगस्यादावजिजितः । शेषाणां तु ततः क्रमात् ॥ एए॥ कृत्तिकादिक्रमस्तु लोके सप्तशिसाकचादिष्वेव स्थानेषुपयोगी श्रूयते. पारस्य नन्वनिजितो। नदत्रानुक्रमो यदि ।। शेषोमनामित्र कथं । ॥ ए६ ॥ ज्येष्टा, मूल, पूर्वाषाढा. उत्तराषाढा, एवीरीते जिनशास्त्रमा कहेलो नदात्रोनो क्रम . ॥ 0g ॥ अ. श्विनी अने कृत्तिका जे जगप्रसिह क्रम ने, तेने नवं. घीने वहीं सिघांतमा जे था क्रम देखाड्यो , ॥ए। तेनो हेतु ए के प्रथमथी युगनी आदिमां चंद्रसाथे अ. निजितनदालनो संयोग , अने ते पठी अनुक्रमे बाकीनां नदात्रोनो . ॥ ए ॥ बने कृत्तिकादिकनो क्र. म तो लोकोमा सप्तशिलाकचक्रादिक स्थानकोमांज नः पयोगी संभळाय . अही शंका करे ने के, ज्यारे अभिजित्थी मांझीने नदात्रोनो अनुक्रम , तो बीजां न
SR No.022113
Book TitleLok Prakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Shravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages536
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy