________________
(१५३ ) सममली ॥ ६ ॥ ऋदः सदा विरहिता । ममलेष्वेषु नो भवेत् ।। कदापि चार ऋदाणा-मूषरेषु गवामिव ।।। प्रथमं तृतीयमेका-दशं पंचदशं तथा ॥ रविचंद्रोसामान्या । मंमलानां चतुष्टयी ॥ एक् ॥ एतेषु मंडबिंदुनंदात्राणि तथा रविः ॥ चारं चरति सर्वेऽपि । राजमार्ग जना व ॥ एए॥ षष्टादीनि पंच सूर्य-चारहीनानि सर्वथा । शेषाणि ममलानींदोः । किंविनानुः स्पृशेदपि ॥ ४०० ॥ साधारणासाधारण-मंम्लान्येवमूचिरे ॥ संप्र. द्रना सात मंडलो ॥ ६ ॥ हमेशां नदाविनानां होय बे, केमके ते मंडलोमां नपरचूमिपर जेम गायोनी तेम नदात्रोनी गति थती नथी. ॥ ए७ ॥ पहेबु, त्री, य. ग्यारमें अने पंदरमुं, ए चार मंडलो सूर्य, चंद्र अने नदातोमाटे सामान्य . ॥ ७ ॥ केमके ए चार मंमलोमां राजमार्गमा जेम माणसो तेम चंड, नदात्रो अने सूर्य, ए सर्वे गमन करे . ॥ एy ॥ श्रादिक पांच, एट्ले टुं, सातमुं, बाठमुं, नवमुं अने दशमुं, ए पांच मंडलो बिलकुल सूर्यनी गतिविनानां ने, अने बाकीनां चंद्रनां मंडलोने सूर्य किंचित पण स्पर्श करे ने. ॥४००।। एवीरीते चंद्रनां साधारण तथा असाधारण मंडलो कह्यां,