SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ ( १५२) होरात्रस्य भक्तस्य । लवैकत्रिंशताधिको ।। ५१ ॥ अहो. रात्रौ पूर्तिकाल । एकस्मिन्मंडले विधोः ॥ रविस्तु पूरये. त्पूर्णा-होरात्रहितयेन तत् ॥ ए॥ ममलार्धमंमलयो -रुक्तैवं कालसंमितिः ॥ साधारणासाधारण-मंमलानि ब्रवीम्यथ ॥ ५३॥ प्रथम च तृतीयं च । षष्टं सप्तममष्टमं ॥ दशमैकादशे पंच-दशमित्यष्टमंडली ॥ ए ॥ नदत्रैरविरहिता । सदापि तुहिनतेः ॥ मंडनेष्वेषु नदाता एयपि चार चरंति यत् ॥ ए५ ॥ द्वितीयं च चतुर्थ च । पंचमं नवमं तथा ॥ त्रीणि च हादशादीनि । किलैषा म. ॥ १॥ एवा बे अहोरात्रजेटलो चंद्रनो एक मंडलमां पूर्तिकाल थाय ने, अने सूर्य तो संपूर्ण बे अहोरात्रमां एक मंमल संपूर्ण करे . ॥ २२ ॥ एवीरीते मंगल तथा अर्धमंडलना काळy प्रमाण कहां, हवे साधारण त. था असाधारण मंमलो कहुं बु. ॥ ५३ ॥ पहेवू, त्रीजु, बवं, सातमुं, बाग्मुं, दशमुं, अग्यारमुं, बने पंदरमुं, ए रीतनां चंद्रनां बाठ मंडलो ॥ ४ ॥ हमेशां नदतोस. हित होय , केमके ते मंमलोमां नदात्रो पण गमन करे . ॥ ५५ ॥ बीजं चोथु पांचमुं नवमुं तथा बारथादिक त्रण, एटले बारमु तेरमुं अने चौदमुं, एम चं.
SR No.022113
Book TitleLok Prakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Shravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages536
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy