________________
(१३३) अष्टौ शतानि चत्वारिं-शान्येकषष्टिजा लवाः ॥ ३ ॥ ए. कषष्ट्या विभज्यंते । योजनानयनाय ते ॥ त्रयोदश योजनानि । लब्धान्येतत्तु शिष्यते ॥ ४ ॥ सप्तचत्वारिंशदशा । योजनस्यैकषष्टिजाः ।। मंडलानां पुनरेषा-मंतराणि चतुर्दश ॥ ५ ॥ पंचत्रिंशद्योजनानि । त्रिंशतयुषष्टिजाः ॥ लवा एकस्यैकषष्ट्यं-शस्य कुम्मस्य सप्तधा ।।६।। नागाश्चत्वार एकैक-मेतावदंतरं भवेत ॥ शीतयतेममनेषु । तत्रोपपत्तिरुच्यते ॥ ७ ॥ चंद्रमंडलविष्कने । प्राग्व पंचदशाहते ॥ शोधिते मंडलक्षेत्रा-द्योजनानां चतुःशती ॥ ७ ॥ शेषा सप्तनवत्याढ्या । हकोंशश्चैकषष्टिजः एकसठीया नागों थाय . ॥ ३ ॥ तेना जोजन करवा माटे तेनने एकसठे गांगवा, के जेथी तेर जोजन था. व्या, अने नीचेमुजब बाकी रह्यु. ॥ ४ ॥ एकजोजनना समतालीस एकसठीया भागो बाकी रह्या, वळी ते मंग
लोना अांतरा चौद . ॥ ५॥ पांत्रीस जोजन, त्रीस . एकसठीया जागो, तथा एक एकसठीया भागने साते भा.
गवाथी ॥६॥ थयेला चार जागो, एटबु चंद्रना मंगलोमां अंतर , त्यां युक्ति कहे . ॥ ७ ॥ चंद्रना मंमलनी पहोळाश्ने पूर्वनीपेठे पंदरे गुणवाथी, तथा तेने मं.