________________
( १३२ )
इत्यर्धमंमल स्थितिः | सूर्यवक्तव्यता चैवं । यथाम्नायं प्रपंचिता ॥ एवं प्रपंचयामोऽथ | चंद्रचारप्ररूपणां ॥ ए॥
यादौ क्षेत्रं मंगलानां १ | तदबाधा २ तदंतरं ३ ॥ " तच्चारश्च ४ वृद्धिहानि - प्रतिभासप्ररूपणा ५ ॥ ३०० ॥ यात्रानुयोगद्वाराणि । पंचास्तत्ववेदिनः ॥ तत्रादौ मंडलक्षेत्र - परिमाणं प्रतन्यते ॥ १ ॥ मंडलानि पंचदश । चंद्रस्य सर्वसंख्यया ॥ षट्पंचाशद्योजनैक - षष्टिभागपृथून्यतः ॥ २ ॥ गुणिताः पंचदशनिः । षट्पंचाशद्भवंति ते ॥ दीपावे . ॥ ८ ॥ एवीरीते मंगलनी स्थितिनुं स्वरूप कां. ॥ एवीरीते प्राम्नायपूर्वक सूर्यनी गतिध्यादिकनुं वर्णन कर्य, हवे एवीरीते चंद्रनी गतिनी प्ररूपणा करीये बी. ॥ ॥
तेमां प्रथम मंडलोनुं क्षेत्र, तेजनी यवाधा, तेजनो व्यंतर, तेजनी गति, तथा वृद्धिदानिनी प्ररूपणा, ॥ ॥ ३०० ॥ एवीरी यहीं पांच अनुयोगद्दारो तत्ववेत्ता - नए कहेलां बे, तेमां प्रथम मंगलक्षेत्रनं प्रमाण कहे बे. ॥ १ ॥ चंद्रनां सर्व मली पंदर मंमलो बे, पने ते जोजनना उपन एकसठीया नागजेवमा पहोळा वे. अने तेथी ॥ २ ॥ ते उपनने पंदरे गुणवाथी पाठसो चालीस