________________
( १२१ ) द्वितीयमंमलस्यादि - गोचरोऽनेन संयुते । तृतीयमंडले दृष्टि - पथमानं नवेदिदं ॥ ९४ ॥ योजनानां सहस्राः स्यु - द्वत्रिंशत्सक योजनाः ॥ भागा एकोनपंचाश-द्यो जनस्य च षष्टिजाः || १५ || एकषष्टिविजक्तस्यै— कस्य षष्टिलवस्य च । त्रयोविंशतिरेवांशा । एवं सर्वत्र भावना ॥ ५६ ॥ एवमंतः प्रविशतः । सूर्यस्य बाह्यमंडलात् ॥ पूंर्वोक्तरीत्या हग्मार्ग - प्रमाणे वर्धिते रवेः ॥ ९७ ॥ पंचाशीतिः सातिरेका । संपूर्णा सैव कुत्रचित् ॥ सांधिका चतुरशीतिः । कापि सा केवला कचित् ॥ ५८ ॥ त्र्यशीतिः
|| ३ || एटली रकम बीजा मंडलनी दृष्टिमर्यादानी - कममां नेलववाथी त्रीजा मंडलनी दृष्टिमर्यादानुं नीचे - मुजब प्रमाण थाय. ॥ ९४ ॥ बलीस हजार एक पूर्णांक जंग पचास साठांश जोजन ॥ ९५ ॥ तथा एक साठांश जोजनना जेवीस एकसठीया भागो थाय, ने एरीतनी जावना सर्व जगोए जावी. ।। ५६ ।। एवीरीते सू
ना बहारना मंगलथी अंदर जतांकां पूर्वे कहेली रीतमुजब सूर्यनुं दृष्टिमर्यादानुं प्रमाण वधारते ते ॥ १७ ॥ क्यांक ककयधिक पंन्यासी, क्यांक संपूर्ण पंच्यासी, क्यांक कक व्यधिक चोर्यासी, क्यांक केवल चोर्यासी,
"