________________
छौ । पुरतो ध्रुवकोऽप्यसौ ॥ ४ ॥ सर्वबाह्यात्तृतीयादि -मंझलेष्वथ दृक्पथं ॥ ज्ञातुं गुणितया पत्रिं-शतैः कट्यादिसंख्यया ।। ५० ॥ ध्रुवांकान्यूनितेऽसौ स्यात् । क्षेप्यराशिरनेन च ॥ प्राच्यमंमलदृग्मार्गो । युक्तः स्यादिष्टमंमले ॥ ५१ ॥ तथाहि-तृतीये मंडले बाह्यात । षट्त्रिंशदेकताडिता ॥ ध्रुवकात्तदवस्यैव । विशोध्यते ततः स्थितं ॥ ५५ ॥ पंचाशीतिर्योजनानि । षष्टिजाश्च लवा नव ॥ षष्टयंशस्यैकस्य लवा-श्चतुर्विंशतिरेव च ॥१३॥ पहेलाना बीजा मंडलमां वृद्धि जाणवी, अने पछी वृद्धि होते छते अगामी ते ध्रुवक पण जाणवो. ॥ ४ ॥ हवे सर्वथी बहारना मंगलथी त्रीजाआदिक मंम्लोमां दृष्टिमर्यादा जाणवामाटे एक बे श्रादिक संख्यावडे . त्रीसे गुणवायी ॥ ५० ॥ श्रने ध्रुवांकमांथी नछी करवाथी तेमां मेळ्ववानी रकम यावे, अने तेसहित इहित मंमलमां पूर्वना मंमलनी दृष्टिमर्यादा थाय. ॥ ११ ॥ ते कहे -बहारना मंमलथी वीजा मंडलमां एके गु. गेली बत्रीसनी स्कमने तेज स्थितिमां ध्रुवांकमाथी बाद करवी, अने तेथी॥ ५५ ॥ पंच्यासी पूर्णाक नवसाठांस जोजन, तथा एकसायंसना चोवीस एकसठीया जागो,॥