________________
(१००) नानां अष्टात्रिंशतो जागानां साधिकत्वान्यूनानि पंचदशैव विवक्षितानीति सम्यग्विभावनीयं गणितज्ञैः. एवं कृता में डलानां । परिक्षेपप्ररूपणा ॥ गति प्रतिमुहूर्त च । महे प्रतिमंडलं ॥ ४ ॥ एकैकं ममलं ह्येक-मार्तडेन समाप्यते ॥ दान्यां किटाहोसलान्यां । मुहूर्ताः षष्टिरेतयोः॥ ॥५॥ ततः षष्ट्या विनज्यंते । परिक्षेपाः स्वकस्वकाः॥ एवं सर्वमंगलानां । मुहूर्तगतिराप्यते ॥ ६ ॥ एवं चसंक्रम्य चरतः सूर्यो । सर्वोतममले यदा ॥ तदा प्रत्येक मेकैक-मुहूर्तेऽसौ गतिस्तयोः ॥ ७ ॥ नूनं पंच सहस्रा. त्रीस भागोनुं अधिकपणुं होवाथी पंदरज जंग कहेलां बे, एम सारीरीते गणितना विद्वानोए जाणी लेवं. एवी रीते मंमलोना घेरावानी प्ररूपणा करी, हवे दरेक मंड लाते दरमुहूर्ते तेनुनी गति कहीये जीये. ॥ ४ ॥ ए. केकुं मंमल बे अहोरात्रिनवडे एक सूर्य समाप्त करे ने, श्रने ते बे अहोरात्रना साठ मुहूर्ती होय . ॥ ५ ॥ थने तेथी पोतपोताना घेरावाने जो साठे नागवामां था. वे तो सर्व मंमलोनी मुहूर्तगति यावे . ॥ ६॥ श्रने एवीरीते-सर्वथी अंदरना मंमलमां संक्रमीने ज्यारे ते ने सूर्यो गमन करे , त्यारे दरेक मंमले एकेका मु.