________________
(ભાષા)– “હવે દીધું જે ઔષધ તેનું યે વમન થાય એવું વણીને તેને મણ રાખવા માટે રસાગરૂપ ગાથા કહે છે
ગાથા ૬ ઠ્ઠી जह अन्नसंगि रयणं, रयणट्ठी गिन्हइ य न कणगाई। न य पुण तंबाईणं, हेउविसेसं विणा मुल्लं ॥ ६ ॥ रिपे(खे) ए रत्न पडइ एहवं जाणीनइ जे रत्न त्रांबा संघातइ जडिउ हुइ अथवा (वस)ना कटका संघातइ बांधिउं हुई ते रत्न अन्यसंगि कहीइ। हवइ जिम कोइ एक रत्ननु अर्थी अन्यसंगि एहवं ए रत्न ग्रहइ जेह भणी बीजामिलिउं ए इंतुं आपणा कार्य करवानइ विषइ समर्थ छइ, जउ समर्थ न हुइ तउ केवला रत्ननी परिई मूल्य न पामइ, पणि रत्ननु अर्थी तेहनइ ठामि गमतुं ए सोनुं न लिइ, जेह भणी ते सोनु रत्ननुं काम न करइ । कोइ एकनई कल्याणकादिकनु तेरसिइं उपवास कीघो जोई एहवं कारण छतइ त्रुटी चतुर्दशीसंघातइ मिली तेरसि अलगी लेखववी, बीजी परिई तेरसिनी शंका ए न करवी, एहवं कहिवानई काजइं उत्तराधेई दृष्टांत कहीइ छइ-' न य पुण०' । जिम रत्न लेतइ हुंतइ मूल्य देवानइ अवसरि त्रांबादिक वस्तु अलगी लेखवीइ नहिं, अनइ तुलादिक नई विषइ चढावतई हुंतह त्रांबादिक वस्तु अलगी गणीइ इणइ प्रकारइ त्रुटी जे तिथि तेह संघातइं मिली हुंती पुर्विलो तिथि कारणविशेषई अलगी त्रेवडीइ, पणि इम नहीं जे आपणी ज कार्यनइ विषइ उपयोगि आवइ अनइ चउदसिना कामनई उपयोगि नावइ, जेह भणी परीक्षाना करणहारना हाथनई विषइ पुहुतुं त्रांवादिकई सहित रत्न त्रां(बां)बानइ मूल्यइ न लहीइ, पणि :चौरादिक अपरीक्षकनई हार्थि चडिउं हुतुं बाबानई मूल्यई पामीइ । यदुक्तम्
नार्षन्ति रत्नानि समुद्रजानि, परीक्षका यत्र न सन्ति देशे।
आभीरघोषे किल चन्द्रकान्तं, त्रिभिः किराटैः प्रवदन्ति गोपाः ॥१॥ ईणइ प्रकारइ जे अबुधजन तेरसिई सहित चउदसीप्रतिइं तेरसिपणई ज मोनइ पणि चउदसिपणई न मानइ ते गोवालिया सरिषा(खा) जाणिवा । इति गाथार्थः ॥६॥
__"नन्वेवं पौर्णमासीक्षयेभवतामपि का गतिरितिचेत् , अहो विचारचातुरी ! यतस्तत्र चतुर्दश्यां द्वयोरपि विद्यमानत्वेन तस्या अप्याराधनं जातमेव।"
भयात्-(1)-पुनमना ये तमे | २|? ' (समाधान)- 4ld, तमा पियार ५२४ ! ચૌદશમાં ચૌદશ અને પુનમ બન્નેની સમાપ્તિ હોવાથી અમારે પુનમનું પણ આરાધન થઈ જ ગયું.” આમ થાકાર ચૌદ પુનમનું આરાધન એકજ દિવસે જયાં સંયુકત વિહિત કરે છે ત્યાં જેકીયા