________________
૩૪૯
ઉપદેશપદ : ભાગ-૨
तह चित्तकम्मदोसा, मुढे भोगसमयम्मि अणुतावो । एत्तो कम्मविसुद्धी, गहणे दिव्वम्मि सुज्झणया ॥८०४॥ ... इयरस्स गहण कहणा, आमं सूलाए तस्स भेओ उ । अब्भुवगमणा गुहभेयवुब्भणगुत्तरण मो सम्मं ॥८०५॥ विम्हय देवयकहणा, कयमिणमेएण भावओ खवियं । संवेगा वयगहणं, चोररिसी सुप्पसिद्धोत्ति ॥८०६॥
क्वचित् सन्निवेशे 'स्तेनद्विके' द्वयोश्चोरयो गे मुषितद्रव्यस्य तुल्ये प्रवर्त्तमाने 'संवेगाद्' धिग् मां विरुद्धकाध्यासितमिति पश्चात्तापलक्षणाच्चौर्यप्रत्ययपापक्षपणे जातेऽस्तैन्यमचोरभावः संवृत 'एकस्य' चौरस्य । कथमित्याह-कुतोऽपि निमित्तात् संजातशकै राजपुरुषैर्गृहीतस्य कारणिकैस्तप्तमाषादिना शुद्धिः कृता । पुनरपि 'सूलहि भेयंति' शूलयाधिष्ठानस्याभिभेदे 'सादिव्यं' देवतानुग्रहो वृत्त इति ॥८०३॥ तथा, "चित्रकर्मदोषात्' तत्प्रकारस्य चित्रकर्मणोऽपराधाद् 'मुष्टे' मुषिते सति परकीयद्रव्ये भोगसमयेऽनुतापः पश्चात्तापो जात एकस्य । अत एव पश्चात्तापात् कर्मविशुद्धिश्चौर्यप्रत्ययकर्मप्रक्षालः । ततश्च राजपुरुषैर्ग्रहणे दिव्ये तप्तमाषादौ शुद्धिः संवृत्ता ॥८०४॥ 'इतरस्य' द्वितीयस्य ग्रहणं 'कथना' ग्रहणे सति कारणिकैः पृष्टस्य कथना । कथमित्याह-आममावां चोराविति । ततः शूलया तस्य द्वितीयस्य भेदो जातः । तुः पुनरर्थः । ततः प्रथमस्य चौर्याभ्युपगमना चौर्यप्रतिपत्तिः 'विहितं मयापि चौर्यम्' इति । ततो गुदभेदेनारोपणं शूलायां कृतम्, परमुत्तरणमविद्धस्यैवं सम्यक् शूलायां संवृत्तमिति ॥८०५॥ विस्मये सर्वलोकस्य देवतया कथना कृता, यथा-कृतमिदं चौर्यमेतेन, परं भावतः पश्चात्तापलक्षणात् क्षपितं चौर्यजन्यं कर्म । ततः संवेगाद् व्रतग्रहणं कृतम् तेन तदनु चौरर्षिः सुप्रसिद्धः इति ॥८०६॥
ચોરના દૃષ્ટાંતને જ વિચારે છે–
ગાથાર્થ–ટીકાર્ય–કોઈ સંનિવેશમાં બે ચોરો હતા. તેમણે સાથે મળીને ચોરી કરી. પછી તે બંને ચોરેલું ધન ભોગવવા લાગ્યા. ચોરેલું ધન ભોગવતાં પહેલા(=એક) ચોરને “વિરુદ્ધ કાર્ય કરનારા મને ધિક્કાર થાઓ” એવો પશ્ચાત્તાપ થયો. એથી ચોરી નિમિત્તે બંધાયેલા પાપનો ક્ષય થયો. રાજપુરુષોએ કોઈ કારણથી શંકા પડતાં બીજા ચોરને પકડ્યો. રાજપુરુષોએ પૂછ-પરછ કરી ત્યારે તેણે કહ્યું કે અમે બે ચોર છીએ. તેથી તેને શૂળી