________________
मूलगाथानामकारादिक्रमः
૪૯૯
चलपासाएसु गया .........८१८ जरखलणाए सरिसं......२८३ जीए बहुतरास...........७७२ चलिया य जण्णयत्ता.......६५५ जलणडहणाण णवरं ......२७६ जीवणदाणे पेसण............७७ चंपा धण सुंदरि ताम० .....३० | जवणीविक्खेवेणं............३६५ | जुज्झावेयव्वो कुक्क्कु डो...५७ चाणक्के वणगमणं ............१३९ | जस्स जहिं गुणलाभो.......२१२ | जुयघरकलहकुलेयर० ....८३७ चारग तुब्भे समणा .........६१६ | जह एसा वटुंती ............७९२ | जूयंमि थेर नियसुय...........९ चित्तविणोए वाणर............३२/जह कह साहुसमीवे.......१०१६ |जे पुण थेवत्तणओ...........९१५ चिंतेइ किं करेमी................६३७ |जह खलु सद्धो भावो.........७८६ जे संसारविरत्ता..................८०० चेइयकुलगणसंघे...............४१९ जह चेव चंदउत्तस्स............१९६ | जो आणं बहु मन्नति ...........२४४ चेइयदव्वविणासे.........४१५/जह चेव सदेसम्मी .........६६८ जोगियपासिच्छियपाड.........७ चेइय साहारणं च.........४१४ जह चेवोवटुंती............७९३ जोग्गं अतीयभावं..........४१६ चेडग निहाण लाभे......१०१ जह चेवोवहयणयणो .......४४१ जो मंदरागदोसो.........१८९ चेडी पेस अणिच्छे ........७०५ जह जोइसिओ कालं.......७७५ जो हेउवायपक्खंमि.........८५४ चेडी पेसण पीती..............५२७|जह ठिइणिबंधणेसु ..........९१८ |
(झ) चोरनिरूवण इंदमह . ....२२ जह तम्मि तेण जोगा..........३७२ झुंटणतुल्लो धम्मो ..........५५९ चोल्लगपासगधण्णे.. ...............५|जह तेणमेसणा णो.............६३९
(ट) चोल्लत्ति भोयणं बंभ................६ |जह पावणिजगुण............२६२|टाराधिवास पेसण..............१५५ (छ) जं अत्थओ अभिण्णं.......६९४
(ठ) छट्टोववासपारण. ...६२७ जं आणाए चरणं.............१८५ ठवणकुलादिनिदंसण.........२९० (ज)
जं आणाए बहुगं........७८७ जइ एवं किं भणिया......५०१ जं गुणति एवमेवं..........१९५ डिंभगवंदपरिगया .. ..५८८ जइ एवं रिसिघाएवि .......४६६ | जं दव्वखेत्तकालाइ .........७७९ जइ तस्सहावमेयं ..........१००७ जिंदव्वलिंगकिरिया............२३३ णपूरकूलपाडण...............७९१ जड़ दारूंचिय पडिमं..........३४४ जं साणुबंधमेवं ..................७७३/ण उ भावस्सीसिं पिहु.........६११ जइ सव्वहा अजोग्गेवि.....१००९/जं सो पहाणतरओ..............७३१ ण गणइ तं फरुसगिरं.........६३६ जउणावंके जउणाए...........४५९/जाइणिमयहरियाए...........१०४०णगरी उतामलित्ती.............९८९ जक्खबभत्थण विण्णवण...९३०|जाणइ उप्पएण रुई............५१२|णग्गोहतले सवणं................९०६ जच्चंधो डहणेओ...............४७७/जाणण विजेस विमाण......९८१|ण,रायाहरणं....................९२९ जणणीए पक्खोडिय.........५८४
....३१ ण य अत्थंडिलभोगो..........६६२ जणणी पुच्छमणिच्छे..........२१६ जाणंतो वयभंगे................५१३ |ण य तत्तओ तयंपिहु ..........४४० जणदगसिंचण संका.......१०२२| जातिच्छिदाणधारा..............४५५ ण य दुक्कर जमिओ उ तइयजम्मे.........२६७| जायण दाण विग्गह गह.....६९९ / णासिक्कसुंदरी नंद..........१४१ जमिणं असप्पवित्तीए .......३७५ / जाया य देहपीडा...........६४६ |ण हि एयंमिवि ण गुणो.....६७९ जमुदग्गं थेवेणं...........३५० | जावजीवं एवं...................६४४|णाऊण अत्तरोसं ..............४५० जयणा उ धम्मजणणी.....७७० | जिणधम्मो सव्वोवि य.......५०५ |णाऊणमिणं पच्छा ........५६४ जयणाए वट्टमाणो.. ..७७१ | जिणपवयणवुड्डिकर.........४१७ | णाणमिदंसणंमि अ.....६७४ जयणाविवज्जिया पुण......७७८ जिणपवयणवुड्किर......४१८ णाणस्स फलं विरई....४४८