SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ ४६६ 6५ श५६ : माग-१ ___उक्तं च-देव इह मञ्जूषायां सर्वसारं तिष्ठति । राजा-किमनेन सर्वसारेण त्वद्व्यसनपाते सति कार्यम्? मंत्री-तथापि देव पक्षमेकं 'रक्षयत' रक्षां कारयत । ततो राज्ञा द्वारान्यतालशीर्षमुद्रास्तथा 'अट्ठट्ठ'त्ति अष्टौ दिनेऽष्टौ निशि प्राहरिका निरूपिताः ॥३३४॥ एवं व्यवस्थापिते त्रयोदशे च दिवसे राज्ञो दुहितुरकस्मादेव वेणिच्छेदो जातः । इत्येतन्मन्त्रिसुतात् किलेति जनप्रवादात् स्फुटितं प्रकाशीभूतं रोदने दुहितुः स्वयमेव दृष्टे राज्ञो जितशत्रोर्महाकोपः समजनीति ॥३३५॥ भणितं च तेन यथा घातयत 'तकं' मन्त्रिसुतमथवा किमनेनैकेन घातितेन 'सर्वाण्येव' मन्त्रिमानुषाणि 'दहत' भस्मीकुरुत । येनोन्मत्तकान्येतानि वर्तन्त इति । ततः किंकरगमो मन्त्रिगृहे । ग्रहणं कुटुम्बस्य प्रारब्धं । भण्डना च मन्त्रिपरिवारेण सह लग्ना । मन्त्रिणोक्तं प्रेक्षामहे तावद्देव ! इति ॥३३६॥ दृष्टे चात्र राज्ञि मन्त्रि प्राह-योगाद् मञ्जूषासम्बन्धात् समुद्घाट्येत्यर्थः । तत्त्वं मत्पुत्रकृतोऽन्यकृतो वाऽयमनर्थ इत्येवंलक्षणं 'जानीहि' समवबुध्यस्व स्वात्मनैव । ततो गतो राजा मञ्जूषोद्घाटनार्थम् । दृष्टायां च तस्यां मुद्रासंवाद उद्घाटने कृते सति निरूपणानि भालना यावत् क्रियते, तावत् क्षुरिकायुक्तया वेण्या समुपलक्षितो मन्त्रिसुतो दृष्टः ॥३३७॥ साध्वसं भयं तद्दर्शने किमिदमित्थमसंभाव्यं दृश्यते । एवं मीमांसयितुमारब्धे मन्त्रिणोक्तं देवो. जानाति तत्त्वं योऽस्या रक्षकत्वेन व्यवस्थित इति । तस्माद् विस्मयस्त्वाश्चर्यं च सर्वेषामहोऽदृष्टाऽश्रुतपूर्वमिदमिति । ततः 'तत्पुच्छ 'त्ति मन्त्रिपृच्छा, पूजना च तस्य राज्ञा कृता । मन्त्रिणोक्तं-देव! सर्वनाशस्ते पुत्राद् भविष्यतीति एतावदेव नैमित्तिकादुपलब्धं नो वेणिच्छेदादिति ॥३३८॥ इतस्त्वेतस्मादेव नैमित्तिकवचनात् किलेत्याप्तप्रवादरूपात् प्रवृत्तोऽत्र पुत्रसंगोपनेऽहं यावत्तावदेतद् नैमित्तिकोक्तं संवृत्तम् । इतिरर्थपरिसमाप्तौ । अथ निगमयन्नाह-एवमुक्तनीत्याऽचिन्त्यमचिन्त्यसामर्थ्य कर्म यदित्थं विहितप्रतीकारमपि फलाय समुपस्थितम् 'वीर्यमपि च' पराक्रमोऽपि बुद्धिमतोऽचिन्त्य एव य इत्थं समुपस्थितमपि कर्म विफलीकरोतीति ॥३३९॥॥ ॥ समाप्तं ज्ञानगर्भोदाहरणम् ॥
SR No.022107
Book TitleUpdeshpad Granth Part 01
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2006
Total Pages554
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy