________________
308
6पहेश५६ : भाग-१
ततःमा रूस णत्थि एत्थं, आगमणं सत्थघायनासो त्ति । तुट्ठनिवेयणमम्हे, सव्वत्थणुबंधसार त्ति ॥१८२॥
मा रूसेत्यादि। ज्योतिषिकः प्राह (ग्रन्थ ५०००) मा रुष्य मां प्रति, यतो 'नास्ति' न विद्यतेऽत्र नगरे आगमनं करकृत्तस्य । कुत इति चेदुत्यते-'सत्थघातनासत्ति' इति। सार्थस्य पथि समागच्छतश्चौरैर्घातेन करकृत्तस्य नाशो भविष्यतीति हेतोः । ततः कालेन तथैव संवृत्ते सति 'तुटुनिवेयणं' त्ति तुष्टस्य निजभाण्डोपघाताभावेन वणिजो निवेदनं कृतं ज्योतिषिकेण, यथा वयमनुबन्धसारा वर्तामह इति, अमुना प्रकारेण निरनुबन्धकार्यस्य तत्त्वतोऽकार्यत्वात् ॥ १८२॥
ગાથાર્થ-ટીકાર્થ– તેથી જ્યોતિષીએ તેને કહ્યું તું મારા ઉપર રોષ ન કર. કારણ કે તેના ધન-ધાન્યનું નગરમાં આગમન નહિ થાય. રસ્તામાં આવતા સાર્થને ચોરો મારશે અને ધન-ધાન્ય લૂંટી લેશે.) આથી ધન-ધાન્યનો નાશ થશે. સમય જતાં તે પ્રમાણે જ થયું. પોતાના કરિયાણાનો નાશ ન થવાથી ખુશ થયેલા વણિકને જ્યોતિષીએ કહ્યું. અમે અનુબંધની પ્રધાનતાવાળા છીએ, અર્થાત્ અમે અનુબંધને પ્રધાન માનીએ છીએ. કારણ કે આ રીતે अनुबंधथी २लित अर्थ ५२भार्थनी कार्य छे. (१८२)
इत्थं प्रसङ्गाद् बुद्धिगुणांस्तज्ज्ञातानि चाभिधाय साम्प्रतं 'बुद्धिजुओ आलोयइ' इत्यादिगाथोक्तमर्थं विशेषतो भावयितुमिच्छुरवगतविपक्षोऽन्वयः सुगमो भवतीति तद्विपक्षमेवाश्रित्य तावदाह
धम्मट्ठाणमहिंसा, सारो एसोत्ति उज्जमति एत्तो । सव्वपरिच्चाएणं, एगो इह लोगनीतीए ॥१८३॥
'धर्मस्थानं' धर्मस्य दुर्गतिप्रवृत्तजन्तुवारनिवारणकरणप्रवणस्य जीवपरिणतिविशेषरूपस्य स्थानं विशेषो ऽहिंसा' सर्वजीवदया वर्त्तते । ततः 'सारः' परमार्थः सर्वधर्मस्थानमध्ये 'एषोऽहिंसारूपो धर्मः । इत्यस्मात् कारणाद् 'उद्यच्छति' प्रोत्साहमवलम्बतेऽस्यामेव । कथमित्याह-'इतो'ऽहिंसायाः सकाशात् 'सर्वपरित्यागेन' सर्वस्य गुरुकुलवासतद्विनयकरणशास्त्राभ्यासादेः शेषधर्मस्थानस्याहिंसाया एव स्वरूपपरिज्ञानाभ्युगमपरिपालनोपायभूतस्य परित्यागेन परिहारेण, ‘एकः' कश्चन प्रासुकपुष्पफलशैवालादिभोक्ता निर्विजनारण्यवासी बालतपस्वी अगीतार्थो वा लोकोत्तरयतिः । इहापरधार्मिकजनमध्ये 'लोकनीत्या' "श्रूयतां धर्मसर्वस्वं, श्रुत्वा चैवावधार्यताम् । आत्मनः प्रतिकूलानि, परेषां न समाचरेत्॥१॥" एवंरूपलौकिकशास्त्रानुसारेण ॥१८३॥