________________
૧૭૬
ઉપદેશપદ : ભાગ-૧
गणिए य अंकणासो, अण्णे उ सुवण्णजायणं दंडे । आयव्ययचिंता तह, अण्णे उ हियायरियसंखा ॥११०॥
गणिते चेति द्वारमरामर्शः । इह च चत्वार्युदाहरणानि, तद्यथा-अङ्कनाशः (१), सुवर्णयाचनं(२), आयव्ययचिन्ता (३), हृता भौताचार्याश्चेति (४). तत्राङ्कनाशः संपन्नः पुनर्लब्धः सज्ञातम् -द्यूतकाराणां द्यूतं रममाणानां तल्लेख्यकं च कुर्वतां यदा कुतोऽपि दुष्प्रयोगात् कस्यचिदङ्कस्य नाशो भवति तदा प्रस्तुतबुद्धिवशेन तेषां पुनरप्यसावुन्मीलतीति। अन्ये तु ब्रुवते–'सुवर्णयाचनं' चामीकरप्रार्थनं 'दण्डे' राजसंबन्धिनि सर्वनगरसाधारणे पतिते सति ज्ञातम् -किल कचिन्नगरे केनचिन्नरनाथेन दण्डः पातितः, कारणिकैश्च चिन्तितं, मा लोक उद्विजतामिति व्युत्पत्त्यासौ ग्राह्यः। ततो भणिता नागरिकास्तैः परिमितकालव्यवधानेन सुवर्णं द्विगुणत्रिगुणादिलाभमुत्प्रेक्षमाणैर्यथा-"दण्डमूल्यप्रमाणं भवतां विभज्य सुवर्णं राज्ञो दातुमुचितं, स्वल्पकालादेव तच्च तत्तुल्यरूपमेव द्रव्यं यथा हस्ते भवतां चटिष्यते तथा विधास्यते, न कश्चिदसंतोषो विधेयः"।दत्तंच तत्तैः कालान्तरे च महर्षीभूतं विक्रीय कारणिकैस्तद्विगुणादिलाभो राजभाण्डागारे निक्षिप्तः, मूलधनंच तेषामेव समर्पितमिति । अन्ये त्वित्यनुवर्तते-राज्यचिन्तकानां कुटुम्बचिन्तकानां च प्रस्तुतबुद्धिप्रधानानां पुरुषाणांराज्येषु कुटुम्बेषुच आयस्य-पूर्वधनलाभलक्षणस्य व्ययस्य चलब्धधनविनियोगरूपस्य या चिन्ता सा ज्ञातम् । तथेति ज्ञातान्तरसमुच्चयार्थः।मतिमन्तो हि ताम्रालुकावदायव्यययोः प्रवर्त्तन्ते; तथाहि-ताम्रालुका घृतजलादिमुत्कलेन मुखेन गृह्णाति, व्ययं चातिसंकीर्णमुखेन नालकेन करोति। यतो बहुळयकालोऽल्पश्चायकालः, इतीत्थमेव व्यवहरतां सांगत्यमुत्पद्यते इति । अन्ये तु हृतभौताचार्यसंख्या प्रस्तुतबुद्धिविषयतया वर्तते इति व्याख्यान्ति,यथा-केनचित्कृपालुना केचिद्भौताचार्याः काञ्चिद्गम्भीरजलां सरितमुत्तरन्तो जलपूरेण ह्रियमाणाः समुत्तारिताः। तेषां च प्रागेव समवधारितदशादिप्रमाणं स्वसंख्यानां समकालमेव जडत्वेनात्मानं विमुच्य परिगणयितुमारब्धानां यदा प्राक्कृतसंख्या न पूर्यते तदा सविषादमुखास्ते विलपितुमारब्धाः यथा-एकोऽस्मासु नदीपूरेण हृत इति । भणिताश्च ते संप्रति समीपवर्त्तिना केनचित्, यथा-भो भवतामात्मा विस्मृतो यदेवं गणनमारब्धमिति ॥११०॥
ગાથાર્થ– ગણિતમાં અંકનાશ, બીજા દંડમાં સુવર્ણ યાચન, આય-વ્યય ચિંતા તથા અન્ય હતા मायार्थी संध्या. (११०)
ति' में प्रभारी द्वार ५२।मर्श छ. म य२. GELS२४ो छ. ते भा प्रभा