SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ષોડશક પ્રકરણ : ૫ धर्मे सिद्धे नियमेन निश्चयेन भवति पुंसां-तत्तत्तंत्रोक्त-मुमुक्षुजनयोग्याचारप्रणेतृनानावस्थापुनर्बन्धकापेक्षया शुद्धानां स्वतन्त्रव्यवहारस्थापुनर्बन्धकानां सम्यग्दृशां च सर्वेषामेव, लोकोत्तरस्य-लोकानवगतेतिकर्तव्यताकस्य, तत्त्वस्य-परमार्थस्य सम्प्राप्तिः ॥१॥ आद्यं भावारोग्यं, बीजं चैषा परस्य तस्यैव। अधिकारिणो नियोगाच्चरम इयं पुद्गलावर्ते ॥२॥ :विवरणम् : इयं च लोकोत्तरतत्त्वसम्प्राप्तिद्रूपा यस्मिंश्च काले सम्भवति तदेतदभिधातुमाहआद्यमित्यादि। ____ आदौ भवमाद्यं भावारोग्यं-भावरूपमारोग्यं, तच्चेह सम्यक्त्वं, तद्रूपत्वाल्लोकोत्तरतत्त्वसम्प्राप्तेः, बीजं चैषा लोकोत्तर-तत्त्वसम्प्राप्तिः परस्य-प्रधानस्य तस्यैव-भावारोग्यस्य मोक्षलक्षणस्य, राग-द्वेष-मोहानां तन्निमित्तानां च जाति-जरा-मरणादीनां भावरोगरूपत्वात्तदभावरूपत्वाच्च निःश्रेयसस्य, अधिकारिण:-क्षीणप्रायसंसारस्य नियोगाद्-नियेमन चरमे-पर्यन्तभववर्तिनि, इयं-प्रस्तुता पुद्गलावर्ते-पुद्गलपरावर्ते समयप्रसिद्ध औदारिक-वैक्रिय-तैजस-कार्मण-प्राणापान-भाषा-मनोभिरेतत्परिणामपरिणतसर्वपुद्गलग्रहणरूपे ॥२॥ : योगदीपिका : ___ इयं च यद्रूपा यस्मिंश्च काले स्यात् तदेतदभिधातुमाह-आद्यमित्यादि । आदौ भवम्-आद्यं-भावरूपमारोग्यं एषा सम्यक्त्वस्पर्शाबीजं च परस्य-प्रधानस्य तस्यैव भावारोग्यस्य-मोक्षरूपस्य तस्य रागादिभावरोगाभावतः पापाप्रसिद्धः, इयम् अधिकारिण:-क्षीणप्रायसंसारस्य नियोगान्-नियमाच्चरमे पुद्गलपरावर्ते-औदारिकवैक्रिय-तैजस-कार्मण-प्राणापान-भाषा-मनोभिरेतत्-परिणामपरिणतसर्वपुद्गलग्रहणरूपे એમાં સમ્યકત્વ પ્રાથમિક બીજરૂપ ભાવઆરોગ્ય છે અને મોક્ષ અંતિમફળરૂપ ભાવઆરોગ્ય છે. રાગ-દ્વેષ અને મોહ તેમજ તેના કારણે ચાલતી જન્મ-જરા-મરણાદિની પરંપરા ભાવરોગ હોવાથી, રાગાદિનો કે જન્મ-મરણાદિ ભાવરોગનો જ્યાં સદા માટે તદ્દન અભાવ છે; એ મોક્ષને પ્રધાન ભાવઆરોગ્ય-પૂર્ણ ભાવઆરોગ્ય અથવા અંતિમ ભાવઆરોગ્ય કહેવાય. ૧ આ લોકોત્તરતત્ત્વનું સ્વરૂપ શું અને તેની પ્રાપ્તિ ક્યારે થાય, તે કહે છે. આદ્ય ભાવઆરોગ્યની પ્રાપ્તિ ક્ષીણપ્રાય સંસારવાળા જીવને, શાસ્ત્ર પ્રસિદ્ધ છેલ્લા પુદ્ગલપરાવર્તમાં જ થાય છે. તે પહેલાં અચરમાવર્તિકાળમાં લોકોત્તરતત્ત્વની પ્રાપ્તિ, એટલે કે સમ્યકત્વરૂપ, બીજભૂત ભાવઆરોગ્યની પ્રાપ્તિ થતી નથી. ૨
SR No.022106
Book TitleShodshak Prakaran
Original Sutra AuthorN/A
AuthorMitranandsuri, Bhavyadarshanvijay
PublisherPadmavijay Ganivar Jain Granthmala
Publication Year2005
Total Pages242
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy