________________
(EO
घोSAS IS२-४ - एतत्-पूर्वोक्तं सर्वमेवौदार्यादिविधि-प्रतिषेध-विषयं जिनप्रणीतं-जिनोक्तं लिङ्गलक्षणं, खलुशब्दो वाक्यालंकारे धर्मसिद्धिमत्-धर्मनिष्पत्तिमत्, जन्तोः-प्राणिनः पुण्यादिसिद्धिसिद्धेः-पुण्याद्युपाय-निष्पत्तेः, सिद्धं-प्रतिष्ठितं सद्धेतुभावेनसत्कारणत्वेनावन्ध्य-हेतुत्वेनेति यावत्, पुण्योपायाश्च चत्वारो, यथोक्तं -
"दया भूतेषु वैराग्यं, विधिदानं यथोचितम् ।। विशुद्धा शीलवृत्तिश्च, पुण्योपायाः प्रकीर्तिताः ॥१॥(अष्टक प्रकरण २४-८) आदि-ग्रहणाद् ज्ञानयोगोपाय-परिनिष्पत्तेश्च सद्धेतत्त्वेन सिद्धमेतल्लिङ्गमिति ॥१६॥ इत्याचार्य - श्रीमद् यशोभद्रसूरिकृतषोडशाधिकारविवरणे चतुर्थोऽधिकारः।
___ : योगदीपिका : उपसंहरन्नाह-एतदित्यादि।
एतत्-पूर्वोक्तमौदार्यादि सर्वमेव जिनप्रणीतं-जिनोक्तं लिङ्ग-लक्षणं, खलुशब्दो वाक्यालङ्कारे, जन्तोः-प्राणिनो धर्मसिद्धिमद् व्यञ्जकतासम्बन्धेन धर्मनिष्पत्तिमत् पुण्यस्यादय-उपाया:
"दया भूतेषु वैराग्यं विधिदानं यथोचितम् ।।
विशुद्धा शीलवृत्तिश्च पुण्योपायाः प्रकीर्तिता" इति श्लोकोक्ताश्चत्वारः, त एव सिद्धयः परमैश्वर्यरूपत्वात्तासाम्, सिद्धेः निष्पत्तेः सद्धेतुभावेनाऽवन्ध्यहेतुत्वेन सिद्धम् । पुण्यादीत्यादिना ज्ञानयोगग्रहोऽग्रिम-सिद्धिशब्दश्चोपायार्थ इत्यन्ये ॥१६॥ ॥४॥
इति न्यायविशारद-महोपाध्यायश्रीमद्यशोविजयगणिप्रणीत 'योगदीपिका' व्याख्यायां चतुर्थोऽधिकारः ॥
॥इति सद्धर्मसिद्धिलिङ्गाधिकारः ॥
પૂર્વની ગાથાઓમાં ધર્મસિદ્ધિનાં-પ્રાપ્તિનાં શ્રી જિનેશ્વરદેવોએ કહેલાં વિધિરૂપ ઔદાર્યાદિ પાંચ લિંગો અને નિષેધરૂપ વિષયતૃષ્ણા આદિ ચાર પાપવિકારો તેમજ અભ્યાસરૂપ મૈત્યાદિ ચાર ગુણો-ભાવનાઓ, ધર્મસિદ્ધિવાળા જીવને પુણ્ય પ્રાપ્તિના તથા આદિ શબ્દથી જ્ઞાનયોગના સાચાઅવધ્ય ઉપાયો હોવાથી એ ધર્મનાં લિંગ તરીકે સિદ્ધ થાય છે, પ્રતિષ્ઠિત થાય છે.
पुश्यना पायो भाटे युं छ , (१) पो प्रत्ये. या (२) वै२।२५ (3) વિધિપૂર્વકનું ઉચિત દાન અને (૪) નિર્મલ સદાચારના પાલનની મનોવૃત્તિઃ આ ચાર पुण्याविना पायो छ. १६.
योधु षोडश समाप्त.....