________________
ષોડશક પ્રકરણ - ૧૪
: विवरणम् : क्षेप इत्यादि । क्षेपेऽपि च-चित्तदोषे अप्रबन्धात्-प्रबन्धाभावाच्चित्तस्य इष्टफलसमृद्धये-विवक्षितफलसमृद्धये-विवक्षितफलसमृद्ध्यर्थं योगनिष्पत्तये न जातुकदाचित् करणं-चित्तं भवति । किमित्यन्यत्रान्यत्र चित्तप्रक्षेपे फलसमृद्धिर्न भवतीत्याहनासकृद्-अनेकशः उत्पाटनत-उत्पाटनाद्-उत्खननात्शालिरपि-धान्यविशेष: फलावहःफलसंयुक्तः पुंसः- पुरुषस्य यतो भवति ॥६॥
: योगदीपिका : क्षेपेऽपि चेत्यादि।
क्षेपेऽपि च चित्तदोषे अप्रबन्धाच्चित्तस्य शिथिलमूलत्वाद्-इष्टफलस्ययोगनिष्पत्तिरूपस्यसमृद्धयेऽभ्युदयाय नजातु-कदाचिद्एतत्करणं भवति। अत्र दृष्टान्तमाहन असकृद् अनेकश उत्पाटनत उत्खननात् शालिरपि-धान्यविशेषः फलावहः-फलप्रदः पुंसः-पुरुषस्य भवति ॥६॥
उत्थाने निर्वेदात्, करणमकरणोदयं सदैवास्य । अत्याग-त्यागोचितमेतत्तु स्वसमयेऽपि मतम् ॥७॥
: विवरणम् : उत्थान इत्यादि । उत्थाने-चित्तदोषे सत्यप्रशान्तवाहितायां निर्वेदाद्धेतोः करणंनिष्पादनं, अकरणोदयं-भावि-कालमाश्रित्याकरणस्यैवोदयो यस्मिन्निति तत्तथा सदैवास्ययोगस्य, न विद्यते त्यागो यस्य कथञ्चिदुपादेयत्वात्तदत्यागं त्यागायोचितंयोग्यमप्रशान्तवाहितादोषाद् अत्यागं च तत्त्यागोचितं च अत्यागत्यागोचितमेवमेतत्तुएतत्पुनः करणमभिसम्बध्यते स्वसमयेऽपि-स्व-सिद्धान्तेऽपि मतमिष्टम् ॥७॥
: योगदीपिका : उत्थान इत्यादि । उत्थाने चित्तदोषे सत्यप्रशान्तवाहितया निर्वेदाद्धेतोः करणंनिष्पादनमायतिमाश्रित्याऽकरणस्यैवोदयो यस्मिंस्तत्तथा, सदैवास्य योगस्य, कीदृशं तत्करणम्? अत्यागम्-अशक्यत्यागं बाह्यप्रतिज्ञाभङ्गस्य लोकापवादहेतुत्वात्तस्य च
ક્યારામાં, બીજા ક્યારામાંથી ઉખેડી ત્રીજા ક્યારામાં રોપે તો, તેના ઉપર ફળ બેસતું નથી. તેમ, ધર્મક્રિયામાં વચમાં વચમાં ચિત્તને બીજે રખડતું રાખવાથી શુભ અધ્યવસાયની ધારા તૂટી જાય છે, એથી ધર્મક્રિયામાં ફળની પ્રાપ્તિ થતી નથી. ૬
(४) उत्थान : उत्थान मेट. यित्तनी सप्रशidaulsdu. अस्वस्थता - महोन्मत्तपुरुषना ચિત્તની જેમ ધર્મસાધનામાં ચિત્તની સ્વસ્થતા ન હોય, ખેદ-ઉદ્વેગ-ક્ષેપ જેવા પૂર્વે કહેલા ત્રણ દોષો