________________
પક
धनि र भाग-२/अध्याय-3|सूत्र-२२, २३ टीमार्थ :_ 'व्रतेषु' ..... इति ।। व्रतीमांशुवतीमा सने शालोमांप्रत शिक्षा५६३५ शीलोमां, यथाम થથાપરિપાટિ, પાંચ પાંચ અતિચારો થાય છે, એ પ્રમાણે સર્વત્ર અનુવર્તન પામે છે અધ્યાહારથી ગ્રહણ થાય છે.
'इति' श६ टीवी समाप्ति अर्थ छ. ॥२२/१५५।। अवतरeिs:तत्र प्रथमाणुव्रते -
अवतार्थ:
ત્યાં=૧૨ વ્રતોમાં, પ્રથમ અણુવ્રતવિષયક અતિચારો બતાવે છે – सूत्र:
बन्धवधच्छविच्छेदाऽतिभारारोपणाऽन्नपाननिरोधाः ।।२३/१५६ ।। सूत्रार्थ :
બંધ, વધ, છવિચ્છેદ, અતિભારનું આરોપણ, અન્નપાનનો નિરોધ અતિચારો છે. ર૩/૧૫૬ાા टीs:
स्थूलप्राणातिपातविरतिलक्षणस्याणुव्रतस्य बन्धो वधः छविच्छेदोऽतिभारारोपणमनपाननिरोधश्चेत्यतिचाराः, तत्र 'बन्धो' रज्जुदामकादिना संयमनम्, 'वधः' कशादिभिर्हननम्, 'छविः' त्वक्, तद्योगाच्छरीरमपि छविः, तस्य 'छेदः' असिपुत्रिकादिभिः पाटनम, तथाऽतीव भारो='अतिभारः' प्रभूतस्य पूगफलादेर्गवादिपृष्ठादौ आरोपणम्,' तथा 'अन्नपानयोः' भोजनोदकयोः 'निरोधः' व्यवच्छेदः अन्नपाननिरोधः, एते च क्रोधलोभादिकषायमलकलङ्कितान्तःकरणस्य प्राणिप्राणप्रहाणनिरपेक्षस्य सतो जन्तोरतिचारा भवन्ति, सापेक्षस्य तु बन्धादिकरणेऽपि सापेक्षत्वान्नातिचारत्वमेषामिति । अत्र चायम् आवश्यकचूाद्युक्तो विधिः
“बन्धो द्विपदानां चतुष्पदानां वा स्यात्, सोऽप्यर्थायानर्थाय वा, तत्रानर्थाय तावन्नासौ विधातुं युज्यते, अर्थाय पुनरसौ द्विविधः स्यात्, सापेक्षो निरपेक्षश्च, तत्र निरपेक्षो नाम यनिश्चलमत्यर्थं बध्यते, सापेक्षः पुनर्यद् दामग्रन्थिना यश्च बद्धः सन् शक्यते प्रदीपनकादिषु विमोचयितुं वा छेत्तुं वा, एवं तावच्चतुष्पदानां बन्धः । द्विपदानां पुनरेवम् – दासो वा दासी वा चौरो वा पाठादिप्रमत्तपुत्रो वा यदि बध्यते तदा सविक्रमेणैव बन्धनीयो रक्षणीयश्च तथा यथाऽग्निभयादिषु न विनश्यति । तथा ते किल द्विपदचतुष्पदाः श्रावकेण संग्रहीतव्याः ये अबद्धा एवासत इति १।