________________
૨૮
. धर्महि प्रsरा भाग-२|अध्याय-3|सूत्र-१३ टीs:
'गृहपतेः' वक्ष्यमाणकथानकाभिधास्यमाननामधेयस्य श्रेष्ठिनः राजगृहाद् यः ‘पुत्राणां मोक्षो' विमोचनं तदेव 'ज्ञातं' दृष्टान्तः तस्मात्, भावार्थश्च कथानकगम्यः, तच्चेदम्
समस्ति सकलसुरसुन्दरीमनोहरविलासोपहासप्रदानप्रवणसीमन्तिनीजनकटाक्षच्छटाक्षेपोपलक्ष्यमाणनिखिलरामणीयकप्रदेशो देशो मगधाभिधानः, तत्र च तुषारगिरिशिखरधवलप्रासादमालाविमलकूटकोटिभिरकालेऽपि शरदभ्रलीलां कुर्वाणमिव बभूव वसन्तपुरं नाम नगरम्, तस्य च पालयिता सेवावसरसरभसप्रणतनिखिलभूपालविमलमौलिमुकुटकोटीविलग्नमाणिक्यमयूखव्राताभिरञ्जितक्रमकमलयुगलः चण्डदोर्दण्डव्यापारितमण्डलाग्रखण्डितारातिमत्तमातङ्गकुम्भस्थलगलितमुक्ताफलप्रकरप्रसारिताशेषसंग्राममहीमण्डलः समजायत जितशत्रुनामा नृपतिः, तस्य च सकलजननयनमनोहारिणी पूर्वभवपरम्परोपार्जितपुण्यप्राग्भारनिर्मापितफलसंबन्धानुकारिणी विबुधवधूविलासावलेपापहारिणी बभूव प्रेयसी धारिणी, तया च सार्द्धमसौ महीपतिः प्रणताशेषक्षितिपतिः दूरतो निराकृतनिकृतिर्मनोहरपञ्चप्रकारभोगान् भुञ्जानो महान्तमनेहसमनैषीत् । इतश्च तत्रैव पुरे प्रचुरतर द्विपद-चतुष्पदा-ऽपद-हिरण्य-सुवर्ण-धन-धान्य-शख-शिला-मुक्ता-प्रवाल-पद्मराग-वैडूर्यचन्द्रकान्तेन्द्रनील-महानील-राजपट्टप्रभृतिप्रवरपदार्थ-सार्थपरिपूर्णसमृद्धिसमुपहसितश्रीकण्ठसखदर्पोद्रेको दीना-ऽनाथा-ऽन्ध-पगुप्रमुखप्राणिप्रणाशिताशेष शोकः समजनि समुद्रदत्ताभिधानो निखिलवणिग्वर्गप्रधानो गुणगणगरिष्ठः श्रेष्ठी, तस्य चाश्रय इव लावण्यगुणानाम्, उदाहरणमिव सर्वश्रेयोवस्तूनाम्, महानिधानमिव पुण्यरत्नानाम्, भूषणमिव स्वकुलसन्ततेः, पादप इव सौकुमार्यवनलतायाः, समभवत् सुमङ्गलाभिधाना सधर्मचारिणी, तस्यामसौ निबिडबद्धानुरागो जीवलोकोद्भवप्राज्यवैषयिकशर्मसागरोदरमध्यमग्नोऽनल्पं कालमतिवाहयाञ्चकार, प्रस्तावे च समजनि षट् तयोविशदसमाचारसमाचरणपवित्राः पुत्राः क्रमेण प्रियकर-क्षेमकर-धनदेव-सोमदेव-पूर्णभद्र-माणिभद्रनामानः षट्, ते च निसर्गतः एव गुरुजनविनयपरायणाः परमकल्याणप्रदानप्रवणपरिशुद्धत्रिवर्गबद्धानुरागाः अनुरागभरसमाकृष्यमाणकीर्तिकामिनीबाढोपगूढाः सकलसज्जनमनःसंतोषकातुच्छसमुच्छलद्दयादाक्षिण्यप्रायप्राज्यगुणालङ्कृतशरीराः शरीरसौन्दर्योत्कर्षतिरस्कृतमकरकेतनलावण्यदर्पातिरेकाः वणिग्जनोचितव्यवहारसारतया पितरमतिदूरमतिक्रान्तकुटुम्बचिन्ताभारमकार्षुः ।
अन्यदा च धारिणी देवी अन्तःपुरान्तः नरपतौ पटुपटहप्रवादनप्रवृत्ते अनेककरणभङ्गसंसङ्गसुन्दरं राजहृदयानन्दातिरेकदायकं नृत्यविधिं व्यधात्, ततः संतोषभरतरलितमनाः महीपतिः प्रियायै वरं प्रायच्छत्, सा चोवाच यथा-देव! अद्यापि तवान्तिक एव वरस्तिष्ठतु, प्रस्तावे याचिष्ये इति, एवं च