________________
धर्मणि २९ भाग-१ / अध्याय-१ / सूत्र-१४ टोs:
शिष्यन्ते स्म 'शिष्टाः' वृत्तस्थज्ञानवृद्धपुरुषविशेषसंनिधानोपलब्धविशुद्धशिक्षा मनुजविशेषाः, तेषां 'चरितम्' आचरणं शिष्टचरितम्, यथा -
“लोकापवादभीरुत्वं दीनाभ्युद्धरणादरः । कृतज्ञता सुदाक्षिण्यं सदाचारः प्रकीर्तितः ।।९।। सर्वत्र निन्दासंत्यागो, वर्णवादश्च साधुषु । आपद्यदैन्यमत्यन्तं तद्वत् संपदि नम्रता ।।१०।। प्रस्तावे मितभाषित्वमविसंवादनं तथा । प्रतिपन्नक्रिया चेति कुलधर्मानुपालनम् ।।११।। असद्व्ययपरित्यागः स्थाने चैव क्रिया सदा । प्रधानकार्ये निर्बन्धः प्रमादस्य विवर्जनम् ।।१२।। लोकाचारानुवृत्तिश्च सर्वत्रौचित्यपालनम् । प्रवृत्तिर्गर्हिते नेति प्राणैः कण्ठगतैरपि ।।१३।।" [योगबिन्दौ १२६-१३०] इत्यादि । तस्य 'प्रशंसनं' प्रशंसा, पुरस्कार इत्यर्थः, यथा - "गुणेषु यत्नः क्रियतां किमाटोपैः प्रयोजनम्? । विक्रीयन्ते न घण्टाभिर्गावः क्षीरविवर्जिताः ।।१४।।" [] तथा - "शुद्धाः प्रसिद्धिमायान्ति लघवोऽपीह नेतरे । तमस्यपि विलोक्यन्ते दन्तिदन्ता न दन्तिनः ।।१५।।" [] इत्यादि ।।१४।। टीमार्थ :शिष्यन्ते ..... इत्यादि ।। मामाने मागानुसारी शिक्षाए। आपे l वाय. તે શિષ્ટો કેવા હોય ? તે સ્પષ્ટ કરે છે – વ્રતમાં રહેલા એવા જ્ઞાનવૃદ્ધપુરુષવિશેષતાં સંવિધાનથી પ્રાપ્ત કરેલી છે વિશુદ્ધ શિક્ષા જેમણે એવા મનુષ્યવિશેષ શિષ્ટો છે. તેઓનું ચરિત્ર આચરણ, તે શિષ્ટ ચરિત્ર છે અને તે શિશ્ચરિત્ર 'यथा'थी बताव छ -
“लोड14वाहनुं भीरपाj, aaपोना दानो आ६२, तसता, सुक्षिय सहायर पाया छ. ।।८।।
સર્વત્ર નિદાનો ત્યાગ, સદાચારવાળા પુરુષનો વર્ણવાદ=પ્રશંસા, આપત્તિમાં અત્યંત અદેવ્ય અને તેની જેમ संपत्तिमा नम्रता. ||१०॥