________________
૧૪૭
धर्मणि प्रजर माग-१ / मध्याय-२ |सूत्र-११
આ રીતે જે શ્રોતા જ્ઞાનાચારના પરમાર્થને જાણીને શક્તિ અનુસાર પ્રતિદિન જ્ઞાનાચારનું સેવન કરે છે તે શ્રોતા કાળક્રમે શાસ્ત્રના પરમાર્થને યથાર્થ જાણનાર બને છે જેનાથી સર્વ કલ્યાણની પ્રાપ્તિ થાય છે. टोs:
दर्शनाचारोऽपि निःशङ्कितनिष्काङ्क्षितनिर्विचिकित्साऽमूढदृष्टिउपबृंहास्थिरीकरणवात्सल्यतीर्थप्रभावनाभेदादष्टधैव, तत्र निःशकित इति शङ्कनं शङ्कितम्, निर्गतं शङ्कितं यतोऽसौ निःशङ्कितः, देश-सर्वशङ्कारहित इत्यर्थः, तत्र देशे शङ्का 'समाने जीवत्वे कथमेको भव्यः, अपरस्तु अभव्यः' इति शङ्कते, सर्वशङ्का तु 'प्राकृतनिबद्धत्वात् सकलमेवेदं परिकल्पितं भविष्यति' इति, न पुनरालोचयति यथा-भावा हेतुग्राह्या अहेतुग्राह्याश्च, तत्र हेतुग्राह्या जीवास्तित्वादयः, अहेतुग्राह्या भव्यत्वादयः, अस्मदाद्यपेक्षया प्रकृष्टज्ञानगोचरत्वात् तद्धेतूनामिति प्राकृतनिबन्धोऽपि बालादिसाधारण इति, उक्तं च - “बालस्त्रीमूढमूर्खाणां नृणां चारित्रकाक्षिणाम् । अनुग्रहार्थं तत्त्वज्ञैः, सिद्धान्तः प्राकृतः स्मृतः ।।६१।।" [] दृष्टेष्टाविरुद्धत्वाच्च नायं परिकल्पनागोचरः, ततश्च निःशङ्कितो जीव एवार्हच्छासनप्रतिपन्नो दर्शनाचार इत्युच्यते, अनेन दर्शनदर्शनिनोरभेदोपचारमाह, तदेकान्तभेदे त्वदर्शनिन इव फलाभावान्मोक्षाभाव इति, एवं शेषपदेष्वपि भावना कार्या १। तथा निःकाक्षितो देशसर्वकाङ्क्षारहितः, तत्र देशकाङ्क्षा एकं दर्शनं काङ्क्षते दिगम्बरदर्शनादि, सर्वकाङ्क्षा तु सर्वाण्येवेति, नालोकयति षड्जीवनिकायपीडामसत्प्ररूपणां चेति २। विचिकित्सा मतिविभ्रमः, निर्गता विचिकित्सा यस्मादसौ निर्विचिकित्सः, 'साध्वेव जिनदर्शनम्, किन्तु प्रवृत्तस्यापि सतो ममास्मात् फलं भविष्यति वा न वा, कृषीवलादिक्रियासूभयथाऽप्युपलब्धेः' इति कुविकल्परहितः, न ह्यविकल उपाय उपेयवस्तुपरिप्रापको न भवतीति सञ्जातनिश्चय इत्यर्थः, यद्वा निर्विज्जुगुप्सः साधुजुगुप्सारहितः ३, तथा अमूढदृष्टिः, बालतपस्वितपोविद्याद्यतिशयैर्न 'मूढा' स्वभावान चलिता ‘दृष्टिः' सम्यग्दर्शनरूपा यस्यासौ अमूढदृष्टिः ४, एतावान् गुणिप्रधानो दर्शनाचारनिर्देशः, अधुना गुणप्रधानः-उपबृंहणं नाम समानधार्मिकाणां सद्गुणप्रशंसनेन तद्वृद्धिकरणं ५, स्थिरीकरणं धर्माद्विषीदतां तत्रैव स्थापनम् ६, वात्सल्यं समानधार्मिकजनोपकारकरणम् ७, प्रभावना धर्मकथादिभिस्तीर्थख्यापनेति ८, गुणप्रधानश्चायं निर्देशो गुणगुणिनोः कथञ्चिद्भेदख्यापनार्थम्, एकान्ताभेदे गुणनिवृत्तौ गुणिनोऽपि निवृत्तेः शून्यतापत्तिरिति ।
चारित्राचारोऽप्यष्टधा पञ्चसमितित्रिगुप्तिभेदात्, समितिगुप्तिस्वरूपं च प्रतीतमेव । तपाचारस्तु द्वादशविधः बाह्याभ्यन्तरतपःषट्कद्वयभेदात्, तत्र