________________
૧૩૮
धर्मनिंदर भाग-१ | मध्याय-२ |सूत्र-6 “परलोकविधौ शास्त्रात् प्रायो नान्यदपेक्षते । आसन्नभव्यो मतिमान् श्रद्धाधनसमन्वितः ।।५१।। उपदेशं विनाऽप्यर्थकामौ प्रति पटुर्जनः । धर्मस्तु न विना शास्त्रादिति तत्रादरो हितः ।।५२।। अर्थादावविधानेऽपि तदभावः परं नृणाम् । धर्मेऽविधानतोऽनर्थः क्रियोदाहरणात् परः ।।५३।। तस्मात् सदैव धर्मार्थी शास्त्रयत्नः प्रशस्यते । लोके मोहान्धकारेऽस्मिन् शास्त्रालोकः प्रवर्तकः ।।५४।।" 'शास्त्रयत्न' इति शास्त्रे यत्नो यस्येति समासः, “पापामयौषधं शास्त्रं शास्त्रं पुण्यनिबन्धनम् । चक्षुः सर्वत्रगं शास्त्रं शास्त्रं सर्वार्थसाधनम् ।।५५।। न यस्य भक्तिरेतस्मिंस्तस्य धर्मक्रियाऽपि हि । अन्धप्रेक्षाक्रियातुल्या कर्मदोषादसत्फला ।।५६।। यः श्राद्धो मन्यते मान्यान् अहङ्कारविवर्जितः । गुणरागी महाभागस्तस्य धर्मक्रिया परा ।।५७।। यस्य त्वनादरः शास्त्रे तस्य श्रद्धादयो गुणाः । उन्मत्तगुणतुल्यत्वान्न प्रशंसास्पदं सताम् ।।५८।। मलिनस्य यथाऽत्यन्तं जलं वस्त्रस्य शोधनम् । अन्तःकरणरत्नस्य तथा शास्त्रं विदुर्बुधाः ।।५९।। शास्त्रे भक्तिर्जगद्वन्द्यैर्मुक्तिदूती परोदिता । अत्रैवेयमतो न्याय्या तत्प्राप्त्यासन्नभावतः ।।६०।।" [योगबिन्दौ २२१-३०] 'अत्रैव' इति मुक्ती एव (शास्त्रे एव), इयमिति शास्त्रभक्तिः, (भक्तिः) 'तत्प्राप्त्यासन्नभावत' इति मुक्तिप्राप्तिसमीपभावात् इति ।।९/६७।। टमार्थ :
'तन्त्रे' आगमे ..... समीपभावात् इति ।। iii-भागममा, श्रोताने, अवताराम प्रत्ये બહુમાન ઉત્પાદન દ્વારા પ્રવેશ કરાવવો જોઈએ અને આગમનું બહુમાન આ રીતે ઉત્પાદન કરવું नेऽ.