________________
८५
अवतरशि :
तथा -
अवतरशिडार्थ :
खते -
सूत्र :
धर्मसिंधु प्रकरण भाग - १ / अध्याय - १ / सूत्र- ४3
:
[२३] अजीर्णे अभोजनम् ।। ४३ ।।
સૂત્રાર્થ
( 23 ) अनुएर्शमां सलोन = लोभ्ननो त्याग गृहस्थनो धर्म छे. ॥४३॥
alsi :
प्रागुपभुक्तस्य आहारस्य 'अजीर्णे' अजरणेऽजीर्णे वा तत्र परिपाकमनागते ' अभोजनं' सर्वथा भोजन परिहारः, अजीर्णे भोजने हि अजीर्णस्य सर्वरोगमूलस्य वृद्धिरेव कृता भवति, पठ्यते च
“अजीर्णप्रभवा रोगास्तत्राजीर्णं चतुर्विधम् ।
आमं विदग्धं विष्टब्धं रसशेषं तथापरम् ।।३३।।
आमे तु द्रवगन्धित्वं विदग्धे धूमगन्धिता ।
विष्टब्धे गात्रभङ्गोऽत्र रसशेषे तु जाड्यता ।। ३४ ।।" [ ]
'द्रवगन्धित्वम्' इति द्रवस्य श्लथस्य कुथिततक्रादेरिव गन्धो यस्यास्ति तत् तथा, तद्भावस्तत्त्वमिति ।
“मलवातयोर्विगन्धो विड्भेदो गात्रगौरवमरुच्यम् ।
अविशुद्धश्चोद्गारः षडजीर्णव्यक्तिलिङ्गानि ।।३५।।
मूर्च्छा प्रलापो वमथुः प्रसेकः सदनं भ्रमः ।
उपद्रवा भवन्त्येते मरणं चाऽप्यजीर्णतः ।। ३६ ।। " [ सुश्रुतसंहिता १/४६/५०४]
'प्रसेक' इति अधिकनिष्ठीवनप्रवृत्तिः, 'सदनम्' इति अङ्गलानिः इति ।। ४३॥
टीडार्थ :
प्रागुपभुक्तस्य
अङ्गलानिः इति ।। पूर्वमां जाघेला आहारना नामां=पयीने क्षुधा उत्पन्न કરે તે પ્રમાણેની સ્થિતિની અપ્રાપ્તિમાં, અથવા અજીર્ણમાં=અપાચનમાં, ત્યાં=બંને પ્રકારના અજીર્ણમાં, તેના પરિપાકની અપ્રાપ્તિ થયે છતે, અભોજન=સર્વથા ભોજનનો પરિહાર ગૃહસ્થનો ધર્મ છે.