________________
दानं
अभयदानं
V ज्ञानदान
↓
अनशनं कनोदरिका वृत्तिसंक्षेपः रसत्यागः
१
२
३
४
लक्षणं
↓
बाह्यम्
↓
भेदाः
V स्वरूपं
उपष्टंभदानं
ग्रंथविषयाणां कोष्टकं)
धर्मः
V
शीलं
कायक्लेशः संलीनता
५
६
७
८
९
↓
↓
↓
↓
↓
↓
↓
सम्यक्त्वं चरणविशुद्धिः करणजयः कषायजयः गुरुकुल आलोचना भवविरागः विनयः वैयावृत्त्यं
वासः
↓
स्वामी
→
तपः
↓ प्रायश्चित्तं विनयः
↓ ↓ ↓ ↓ ↓↓↓ ↓ आचार्यः उपाध्यायः स्थविरः कुलः ↓ ↓ V ↓ लोकोपचारः अर्थः कामः भयः V V ↓ लक्ष्मीः
V
गुरुः V स्वरूपं
प्रेम विषयाः दहः ज्ञान दर्शनं चारित्रं औपचारिकः ↓ V ↓ ↓ ★ आलोचना आलोचक: आलोचयितव्यं आलोचनविधिः अनालोचनादोषाः आलोचनागुणः ↓ ↓ ↓ ↓ ↓ शिष्यः करणे गुणाः अकरणे दोषाः ↓ ↓ ↓ ↓ भेदाः काल: गतिः विपाकः रागद्वेषाँ ↓ ↓ ↓ ↓ स्वामिनः संस्थानानि प्रमाणं विषयाः ↓ ↓ भेदाः विधिः
↓
V
अर्हः
उत्सर्गापवाद
↓
V उत्पत्तिः
↓ भेदाः
गुणाः
↓ ✓ वैयावृत्त्यं स्वाध्यायः ११
१०
↓
↓
स्वाध्यायतिः अनायतनवर्जन
गणः संघः तपस्वी ग्लानः साधर्मिक: शैक्षकः ↓ मोक्षः
V
↓
वाचना पृच्छना परावर्तना अनुपेक्षा धर्मकथा
↓
अतिचाराः लिङ्गानि
विपाकः विभूषा विभूषा स्त्रीसंसर्गः प्रणीतरसत्यागः
ध्यानं
↓
अभ्यंतरम्
ज्ञानतः
V हेयोपायादिज्ञान
परपरिवादः आत्मोत्कर्षः
व्युत्सर्गः
१२
* परपरिवादनिवृत्ति:
जिनपूजनोद्युक्तः सन्
१३ १४ V V
धर्मस्थैर्य परिज्ञा
भावः
फलतः
V विरति: