________________
અષ્ટક પ્રકરણ
૨૧૭
૧૮-અન્યશાસ્ત્રોક્ત માંસભક્ષણદૂષણ અષ્ટક
थाय त्यारे भांसमक्षए। ४२. शरी२- २६५। ६२ मे. पुंछ -“धी ४ शत शरी२- २०५।४३." (५)
परोक्तमेवार्थमनुवादद्वारेणाशक्य दूषयन्नाह, द्वितीयव्याख्यापेक्षया पुनरुत्तरश्लोकस्यैवम्पातना, भवदापादित एव शास्त्रीयमांसभक्षणे दोषाभावोऽस्माभिरभिधीयते न सामान्येनेति परमतमाशङ्क्य दूषयन्नाह
अत्रैवासावदोष-निवृत्तिर्नास्य सज्यते । अन्यदाऽभक्षणादत्रा-भक्षणे दोषकीर्तनात् ॥६॥
वृत्तिः- 'अत्रैव' अनन्तराभिहित एव प्रोक्षितादिविशेषणमांसभक्षणे, अन्यत्र तु दोष एव, 'असौ' यः"न मांसभक्षणे' दोषः" इत्यनेन वचसाभ्युपगतः, 'अदोषो' दोषाभावः, 'चेद्' यद्येवं मन्यसे, तदेति शेषः, किं दूषणमित्याह- 'निवृत्तिः' विरतिः, 'न' नैव, 'अस्य' मांसभक्षणस्य, 'सज्यते' प्राप्नोति, कुत इत्याह- 'अन्यदा' अन्यस्मिन् प्रोक्षितादिमांसविशेषणाभावकाले, 'अभक्षणात्' अनभ्यवहरणात्, उक्तविधिव्यतिरेकेण हि मांसं न भक्ष्यते अतो मांसभक्षणस्याप्राप्तेर्निवृत्तिर्नास्य प्रसज्यत इत्युच्यते, "प्राप्तिपूर्वको हि निषेधः सफलो भवति" इति, अथ प्रोक्षितादिविशेषणसद्भावे निवृत्तिर्भविष्यतीति "निवृत्तिस्तु महाफला" इति वचः सफलीभविष्यतीत्यत्राह- 'अत्र' प्रोक्षितादिविशेषणसद्भावे, 'अभक्षणे' अनशने, मांसस्य, 'दोषकीर्तनात्' दूषणाभिधानात्, निवृत्तिर्नास्य प्रसज्यते इति प्रकृतमिति ॥६॥
બીજાએ કહેલા અર્થની અનુવાદ દ્વારા આશંકા કરીને તેને દૂષિત કરતા ગ્રંથકાર કહે છે– અથવા પાંચમા શ્લોકની બીજી વ્યાખ્યા પ્રમાણે અવતરણિકા આ પ્રમાણે છે
તમારા વડે પ્રાપ્ત કરાવાયેલ જ શાસ્ત્રીય માંસભક્ષણમાં દોષાભાવ અમારા વડે કહેવાય છે, સામાન્યથી નહિ, આવા પરમતની આશંકા કરીને તેને દૂષિત કરતા ગ્રંથકાર કહે છે–
सोडा-टीर्थ- अत्रैवासावदोषचे शस्त्रवित मांसमक्षमा ४ोष नथी, (शास्त्रमा માંસભક્ષણમાં જ દોષ છે) એમ તમે માનતા હો તો એક આપત્તિ આવે છે.
निवृत्तिर्नाऽस्य सज्यते अन्यदाऽभक्षणाद=॥स्त्रमा अभु प्रारना ४ भांसमक्षन विधान छ भेटते સિવાય માંસનું ભક્ષણ ન હોવાથી માંસભક્ષણની નિવૃત્તિનો પ્રસંગ જ નથી આવતો. આથી નિવૃત્તિનુ મહાપnતા=માંસભક્ષણથી નિવૃત્તિ મહાફળવાળી છે એ કથન વ્યર્થ બને છે.
જેનું વિધાન કર્યું હોય, તેનો જ નિષેધ થાય. અહીં અમુક પ્રકારનું જ માંસભક્ષણ કરવું એમ કહ્યું હોવાથી मनुस्मति अध्याय ५ श्यो। २७. मनुस्मतिमातेनी व्यायामा प्रभारीछ-मंत्रकृतप्रोक्षणाख्यसंस्कारयुक्तय-ज्ञहुतपशुमांसभक्षणमिदं यज्ञाएं विधीयते । अत एव "असंस्कृतान् पशून्मन्त्रैः" इत्यनुवादं वक्ष्यति । ब्राह्मणानां च यदा कामना भवति तदाऽवश्यं मांसं भोक्तव्यमिति, तदापि नियमत एकवारं भक्षयेत्, ‘सकृद् ब्राह्मणकाम्यया' इति यमवचनात् । तथा श्राद्धे मधुपर्के च "नामांसो' मधुपर्कः" इति गृह्यवचनान्नियुक्तेन नियमान्मांसं भक्षणीयमिति । अत एव "नियुक्तस्तु यथान्यायम्" इत्यतिक्रमदोषं वक्ष्यति । प्राणात्यये चाहारान्तराभावनिमित्तके व्याधिहेतुके वा नियमतो मांसं भक्षयेत् ।