SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ 496 परिशिष्ट-१.मूलपद्यानामकारादिक्रमः परिशिष्ट - १ मूलपद्यानामकारादिक्रमः अक्षीणाविरतिज्वरा हि अत्रास्माकमिदं हृदि अन्यारम्भवतो जिनार्चन अर्थं काममपेक्ष्य धर्ममथवा अर्हच्चैत्यमुनीन्दुनिश्रिततया अस्माकं त्वपवाद. आनन्दस्य हि सप्तमाङ्ग इच्छा स्वस्य न नृत्य. इत्येवं नयभङ्गहेतुगहने इत्येवं शुचिसूत्रवृन्दविदिता उत्फुल्लामिव मालती एतेनेदमपि व्यपास्तमपरे एतेनैव समर्थिताऽभ्युदयिकी एतेनैव समर्थिता जिनपते: ऐन्द्रश्रेणिनता प्रतापभवनं किं नामस्मरणेन न प्रतिमया किं ब्रह्मैकमयी किमुत्सवमयी किं योग्यत्वमकृत्स्न० किं हिंसानुमतिर्न संयमवतां गर्तादङ्गविघर्षणैरपि सुतं चैत्यानां खलु निश्रितेतरतया चैत्यानां न हि लिङ्गिनामिव चैत्येऽनायतनत्वमुक्तमथ ज्ञातैः शल्यविषादिभिर्नु ज्ञानं चैत्यपदार्थमत्र वदतः पद्यक्रम पृ.क्र. पद्यक्रम पृ.क्र. ३० १६० ज्ञानं चैत्यपदार्थमाह न ८ ४६ ६१ २८९ तत्पाणिग्रहणोत्सवे कृतमिति ६६ ३२९ तपगणमुनिरुद्यत्कीर्तितेजोभृतां १०४ ४९२ ५२ २५८ तीर्थेशप्रतिमार्चनं कृतवती ६५ ३२२ तेनाकोविदकल्पितश्चरणभृद्यात्रा० ४६ २२८ तेषां न प्रतिमानतिः स्वरसतो ७ ४४ त्वद्विम्बे विधृते हृदि स्फुरति न ९९ ४८३ १९ १२५ त्वद्रूपं परिवर्ततां हृदि मम १०१ ४८८ ४७७ दर्श दर्शमवापमव्ययमुदं ४८० ६८ ३९१ दानादाविव भक्तिकर्मणि विभु. १३० ७९ ४१३ दुग्धं सर्पिरपेक्षते न तु तृणं २८ १५६ ९३ ४६४ देवानां ननु भक्तिकृत्यमपि १८ १२३ ६७ ३३२ द्रव्यार्चामवलम्बते न हि १५९ ३९ २१६ धर्माधर्मगते क्रिये च युगपद् ८८ ४२६ धर्मार्थं सृजतां क्रियां बहुविधां ५९ २७४ ४ ३४ धर्मार्थः प्रतिमार्चनं यदि वधः ६२ २९१ १०० ४८७ नन्वेवं किमु पूजयापि भवतां ५६ २६७ ४० २२० नन्वेवं प्रतिमैकतां प्रवदता. ७५ ४०७ २४ १४३ नात्र प्रेत्यहितार्थितोच्यत इति ३८ २१५ नानासङ्घसमागमात्सुकृत. ३२ १९२ ७२ ३९९ नामादित्रयमेव भावभगवत्ता. नाशंसानुमतिर्दयापरिणति. २६ १५१ ७७ ४११ नो नद्युत्तरणे मुनेर्नियमना. २२ १३९ नो यात्रा प्रतिमानतिव्रतभृतां ४७ २४९ ___४९ २५३ ॥ पुण्यं कर्म सरागमन्यदुदितं ९५ ४७० .
SR No.022089
Book TitlePratima Shatak
Original Sutra AuthorN/A
AuthorAjitshekharsuri
PublisherArham Aradhak Trust
Publication Year2013
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy