________________
ॐ श्री परमात्मने नमः ।
श्री रत्नशेखरसूरिविरचित श्री लघुक्षेत्रसमास प्रकरणम्
मूल तथा भाषान्तर.
वीरं जयसेहरपय-पइट्ठिअं पेणमिऊण सु(स)गुरुं च । मं? त्ति ससरणट्ठा, खित्तविआराणुमुंछामि ॥१॥
मर्थ-(जयसेहरपयपादिअं ) aasan शेम२३५ भाक्षस्थानमा निव २डेटा ( वीरं ) श्री महावीरस्वाभान (च) मने (जयसेहरपयपइदिअं) यशेमरसूरिन ५४ ५२ २७। ( सु(स)गुरुं ) श्री गसेनसूरि नामना पोताना शु३ने (पणमिऊण ) प्रणाम शनहुँ रत्नशमरसूरि ( मंदु त्ति) मह-४ पाथी (ससरणा ) पोताना भरने भाटे (खित्तविआराj ) त्रवियान देशने ( उंछामि ) वा छु, मेटले वेशये। धान्यना एनीम या थोड अडए ४३ छु. (१)
પ્રથમ તિર્જાક્ષેત્રમાં રહેલા દ્વીપ અને સમુદ્રનું સામાન્ય પ્રમાણ કહે છે. तिरिएगरज्जुखित्ते, असंखदीवोदहीउ ते सव्वे । उद्धारपलिअपणवी-सकोडिकोडीसमयतुल्ला ॥२॥
१
.