SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ अधिकार ] कषायत्याग [२४६ चाणाक्येन नृपस्य कोशनिवहः पूर्णीकृतो हेलया । देवादाख्यजनेन तेन स पुनर्जीयेत मन्त्री कचित् , भ्रष्टो मर्त्य भवात्तथाप्यसुकृती भूयस्तमाप्नोतिन। ४॥ रत्नान्यायसुतर्वितीर्य वणिजां देशान्तरादीयुषां, पश्चात्तापवशेन तानि पुनरादातुं कृतोपक्रमः। लभ्यन्ते निखिलानि दुर्घटमिदं देवाघटेत्तत्कचित् , भ्रष्टो मर्त्य भवात्तथाप्यसुकृती भूयस्तमाप्नोति न ॥५॥ स्वप्ने कार्पटिकेन रात्रिविगमे श्रीमूलदेवेन च, प्रेक्ष्येन्दुं सकलं कुनिर्णयवशादल्पं फलं प्राप्य च । स्वप्नस्तेन पुनः स तत्र शयितेनालोक्यते कुत्रचित् , भ्रष्ट्रोमर्त्यभवात्तथाप्यसुकृती भूयस्तमाप्नोतिन॥६॥ राधाया वदनादधः क्रमवशाचक्राणि चत्वार्यपि, भ्राम्यन्तीह विपर्ययेण तदधो धन्वी स्थितोऽवाङ्मुखः। तस्यावामकनीनिकामिषुमुखेनैवाशु विध्यत्यहो, भ्रष्टो मर्त्यभवात्तथाप्यसुकृती भूयस्तमाप्नोतिन ॥७॥ दृष्ट्वा कोपि हि कच्छपो हदमुखे सेवालबन्धच्युते, पूर्णेन्दु मुदितः कुटुम्बमिह तं द्रष्टुं समानीतवान् । सेवाले मिलिते कदापि स पुनश्चन्द्रं समालोकते, भ्रष्टो मर्त्य भवात्तथाप्यसुकृती भूयस्तमाप्नोति न॥८॥ शम्या पूर्वपयोनिधौ निपतिता भ्रष्टं युगं पश्चिमाम्भोधौ दुर्धरवीचिभिश्च सुचिरात्संयोजितं तवयम् । सा शम्या प्रविशेद्युगस्य विवरे तस्य स्वयं कापि चेत्, भ्रष्टो मर्त्यभवात्तथाप्यसुकृती भूयस्तमाप्नोति न ।९॥ चूर्णीकृत्य पराक्रमान मणिमयं स्तम्भं सुरः क्रीडया, मेरौ सन्नलिका सभारवशता क्षिप्त्वा रजो दिक्षु चेत् । ३२.
SR No.022086
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorManvijay Gani
PublisherVarddhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1938
Total Pages780
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy