________________
सम्बोधसप्ततिः
ગાથા-૪-૫ - અઢારદોષમુક્ત દેવાધિદેવ प्रागष्टादशदोषरहितो देवो भवतीत्युक्तम्, ते चामी अष्टादश दोषाः, तद्रहितं च देवं नमस्करोमीत्येतद् गाथाद्वयेनाहअन्नाण ९ कोह २ मय ३ माण ४ लोह ५ माया ६ रई अ ७ अरई अ ८ । निद्दा ९ सोय ९० अलियवयण ११ चोरिया १२ मच्छर १३ भया १४ य ॥४॥
३४
पाणिवह १५ पेम १६ कीलापसंग १७ हासा १८ य जस्स इय दोसा । अट्ठारसवि पणट्ठा, नमामि देवाहिदेवं तं ॥५॥ સંબોધોપનિષદ્
પૂર્વે એવું કહ્યું કે જે અઢાર દોષથી રહિત હોય, તે દેવ છે. તે અઢાર દોષો આ પ્રમાણે છે, તેમનાથી રહિત એવા દેવને હું નમસ્કાર કરું છું, એવું બે ગાથાઓથી કહે છે -
(१) अज्ञान (२) श्रेध ( 3 ) भट्ट (४) भान (4) सोल (६) माया (७) रति (८) भरति (९) निद्रा (10) शोड (११) भृषावयन (१२) योरी (13) मत्सर (१४) भय ( 14 ) हिंसा (१६) प्रेम ( १७ ) डीडा प्रसंग (१८) हास्य જેમના આ અઢારે દોષો અત્યંત નાશ પામ્યા છે, તે हेवाधिदेवने हुं नमस्कार रुं छं. ॥४५॥ (हर्शनशुद्धि ८, १. क० ग० च० छ देवत्तं ।