________________
सम्बोधसप्ततिः ॥-१८ - छत्रीश सूरिशु १२९ वस्त्रादिदानं वा । शेषं प्राग्वत् । तथा द्वादश च भावनाः, ताश्चेमाः-"पढममणिच्चमसरणं, संसारो एगया य अन्नत्तं । असुइत्तं आसव संवरो य तह निज्जरा नवमी ॥१॥ लोगसहावो बोहीदुलहा धम्मस्स साहगो अरहा । एयाइं होति बारस, जहक्कम भावणीयाओ ॥२॥" तत्र प्रथममनित्यभावना, द्वितीयाऽशरणभावना, तृतीया संसारभावना, चतुर्थी एकत्वभावना, पञ्चमी अन्यत्वभावना, षष्ठी अशुचित्वभावना, सप्तमी आस्रवभावना, अष्टमी संवरभावना, तथा नवमी निर्जराभावना, दशमी लोकस्वभावभावना, एकादशी बोधिदुर्लभभावना, द्वादशी धर्मकथकोऽर्हन्निति । एतास्तु भावना द्वादश भवन्ति, यथाक्रम भणितक्रमेण भावनीया अहर्निशमभ्यसनीयाः । तासां च स्वरूपं
– संपाधोपनिषद - ત્યાગ = સર્વસંગોનો પરિહાર અથવા તો સંયમીઓને વસ્ત્રાદિનું દાન, બાકીનું પૂર્વની જેમ સમજવું.
तथा पा२ भावनामो छ, ४ ॥ भु४७ छ - (१) भनित्य (२) मश२९॥ (3) संस॥२ (४) त्व. (५) अन्यत्व (६) अशुयित्व (७) माथq. (८) संव२ (८) नि। (१०) લોકસ્વભાવ (૧૧) બોધિદુર્લભ (૧૨) અરિહંત ધર્મપ્રવક્તા છે. યથાક્રમ આ બાર ભાવનાઓનું પરિભાવન કરવું જોઈએ. (પર્યત આરાધના ૨૪૬, પ્રવચનસારોદ્ધાર ૫૭૨-૫૭૩, નવતત્ત્વ ૩૦उ१)