________________
२४
श्रामण्योपनिषद् अनशनमौनोदर्य, वृत्तेः सक्षेपणं तथा । रसस्त्यागस्तनुक्लेशो, लीनतेति बहिस्तपः ॥३॥ प्रायश्चित्तं वैयावृत्त्यं, स्वाध्यायो विनयस्तथा । कायोत्सर्गश्च सद्ध्यान-मान्तरं तप उच्यते ॥४॥
क्षयं द्वेधाऽक्षयाः प्राहुः२, कृतानां पापकर्मणाम् । तपसा क्षपयित्वा वा, वेदयित्वाऽथवाऽसुखैः ॥५॥
शूलीवेद्यं यदि कर्म, शूच्यैव निष्ठितं भवेत् । किं नैतेनैव पर्याप्तं ? किं नैतेन कृतार्थता ? ॥६॥
वस्तुतस्तु न शूचीता-प्यत्र सङ्गतिमङ्गति । तूलपूलैकपूरिता, सुखशय्या तपो यतः ॥७॥
दुःखात्मकतपोवादं, निराकृत्याथ सूरिभिः । सुखात्मतोदिता चात्र, हारिभद्रमिदं वचः ॥८॥
१. योगशास्त्रे ॥४-८९॥ २. दशवैकालिके ॥ चूलिका-१॥