________________
पञ्चसूत्रोपनिषद्
२५५ मिथ्याऽस्तु दुरुक्तं मम | शोधयन्तु कृतकृपा
बहुश्रुता: । इति चरमतीर्थपति-करुणासागर
श्रमणभगवन्महावीरस्वामिशासने जिताजितारिश्रीअजितनाथभगवत्पुण्यसान्निध्ये मुनिरसाम्बरनयने (२०६७) वैक्रमेऽब्दे
फाल्गुनशुक्लप्रतिपदि मलाडस्थिते जितेन्द्रमार्गस्थे श्रीसो चिरन्तनाचार्यकृतश्रीपञ्चसूत्रगोचरयाकिनीमहत्तरासूनुआचार्यवर्यश्रीहरिभद्रसूरिपुरन्दरविरचितवृत्तिविषय
वर्धमानतपोनिधिआचार्यवर्यश्रीभुवनभानुसूरीश्वरविहित'उच्च प्रकाशना पंथे' इत्यभिध-गुर्जरविवरणस्य तपागच्छीयाचार्यदेव श्रीमद्विजयप्रेम-भुवनभानु
पद्म-हेमचन्द्रसूरीश्वरशिष्यआचार्यविजयकल्याणबोधिसूरिसंवर्णित
संस्कृततात्पर्यानुवादरूपा
पञ्चसूत्रोपनिषद्